Enter your Email Address to subscribe to our newsletters
-राज्यसभा सांसदः सुभाष बराला विजेतृदलेभ्यः अग्रिमचरणाय दत्तवान् शुभकामना फतेहाबादम्, 4 अक्टूबरमासः (हि.स.)।हरियाणायाः सिरसा-लोकसभाक्षेत्रे राज्यसभासदः सुभाषबरालायाः नेतृत्वे आयोजिते सांसदखेलमहोत्सवे शनिवासरे दांग्राक्रिकेटक्रीडांगणे, फतेहाबादे टोहाना, जाखल तथा भूना-ब्लॉकस्य क्रिकेट्-प्रतियोगितानां फाइनल्-मैचाः सम्पूर्णाः।क्रीडकानां खेलभावना अनुशासनश्च उत्कृष्टतया प्रदर्शितं, यस्मात् दर्शकानां हृदयं जितम्।
जाखलब्लॉक-क्रिकेट्-प्रतियोगितायाम् कुदनी-ग्रामस्य टीमे प्रथमस्थानं प्राप्तवती, चिलेवाल-ग्रामस्य टीमे द्वितीयस्थानं प्राप्नोत्।भूनाब्लॉक-प्रतियोगितायाम् जांडलीकलां-ग्रामे विजेतृत्वं लब्धम्, ढाणीसाँचला-ग्रामे उपविजेतृत्वं प्राप्तम्।टोहनाब्लॉक-फाइनल्-मैचे नंहेड़ी-ग्रामस्य दले प्रथमस्थानं प्राप्तवती, दांग्राग्रामस्य टीमे द्वितीयस्थानं प्राप्नोत्।
प्रतियोगितायाम् मुख्यअतिथेः रूपेण डॉ. शिवसचदेवः, रविन्द्रमहेता, नगरमण्डलाध्यक्षः रमनमडिया तथा मार्केट्-कमेटीधारसूलस्य चेयरमेन् रामेहरधारसूल उपस्थिताः, येषां प्रेरणया क्रीडकानां उत्साहवर्धनं कृतम्।मुख्यअतिथिभिः विजेता-उपविजेता टीमानां अभिनन्दनं कृतम्, ग्रामीणप्रदेशे क्रीड़ाप्रतिभायाः विकासे सांसदखेलमहोत्सवस्य महत्त्वं प्रशंसितम्।
राज्यसभासदः सुभाषबरालायाः संदेशेण सर्वे विजेता-उपविजेता टीमाः अभिनन्दिता, तथा उक्तम् – “एषः आयोजनं प्रधानमन्त्रिणः नरेन्द्रमोदि ‘फिट्-इण्डिया-खेलो-इण्डिया’ दृष्टिकल्पस्य साकारस्य महत्वपूर्णः पङ्क्तिः।”बरालायाः उक्तं – “महोत्सवस्य आगामी चरणे विधानसभा-स्तरे प्रतिस्पर्धाः आयोजिताः भविष्यन्ति, येषु रोमांचः तथा उत्साहः द्विगुणितः भविष्यति।युवानां एषः जज़्बा, अनुशासनम्, क्रीड़ायाः प्रति लग्नं च, अस्माकं समाजं राष्ट्रं च नवऊर्जा दिशा च प्रदास्यति।”
कार्यक्रमे महिला-बुजुर्गयोः मटका-दौड़ः अपि आयोजितः।मटका-दौड़ायाम् – मीनाक्षी पत्नी डॉ. नरेशजांगड़ा प्रथमस्थानम्, बिमला पत्नी महावीरजांगड़ा द्वितीयस्थानम्, सुलोचना पत्नी सतबीरबुडानिया तृतीयस्थानम् प्राप्तम्।महिलाभ्यः टोकनी, केतली, जग इत्येते पुरस्काररूपेण प्रदत्ताः।बुजुर्ग-दौड़ायां – प्रथमविजेता बलराजसिंहः, द्वितीयविजेता सुरेशकुमारः, तृतीयस्थानपरिग्रहीतः तेजपालमूंडः।
-----
हिन्दुस्थान समाचार