चेकजलागारो, तडागः ब्लास्टकूपः इत्येषां निर्माणं भवेत् जनांदोलनम् : मुख्यमंत्री योगी
- 1 अप्रैलतः 15 जून यावत् कुंभकारेभ्यस्तडागान्निःशुक्लं मृत्तिकां निष्काषयितुं दत्तं शैथिल्यम् लखनऊ, 4 अक्टूबरमासः (हि.स.)।मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे स्वस्य सर्वकारी आवासे “नमामि गंगे” तथा ग्रामीण जलापूर्ति विभागस्य (लघु-सिंचायि) उच्चस्तर
बैठक करतेमुख्यमंत्री योगी अनय पदाधिकारी


- 1 अप्रैलतः 15 जून यावत् कुंभकारेभ्यस्तडागान्निःशुक्लं मृत्तिकां निष्काषयितुं दत्तं शैथिल्यम्

लखनऊ, 4 अक्टूबरमासः (हि.स.)।मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे स्वस्य सर्वकारी आवासे “नमामि गंगे” तथा ग्रामीण जलापूर्ति विभागस्य (लघु-सिंचायि) उच्चस्तरीय समीक्षा-सम्मेलने उक्तवान् यत् — जलसंकटः अद्य अस्माकं सामूहिकचिन्तायाः विषयः अभवत्।

मुख्यमन्त्री उक्तवान् — “चेक्-डैम्, तडागः, ब्लास्ट्-कूप वर्षा-जलम् अवरुद्ध्य मन्देन मन्देन भूमौ समाहितं भवति। एषा केवलं स्थानीय-प्राथमिकता न, अपि तु राष्ट्रिय-आवश्यकता अपि अस्ति। चेक्-डैम्, तालाबः, ब्लास्ट्-कूप् केवलं जलअवरुद्धेः उपायः न, अपि तु समेकित-जलकिय-व्यवस्थापनम् अस्ति, यः महाबन्धानां तुलने किफायती च अस्ति।”

सः निर्देशं दत्तवान् यत् “एकः वृक्षः मातरः नाम” इत्यस्य तर्जनेन जनान्दोलनं स्थापयित्वा चेक्-डैमः, तालाबः, ब्लास्ट्-कूप् च निर्माणं जीर्णोद्धारः च क्रियताम्।

मुख्यमन्त्री उक्तवान् यत् — प्रदेशस्य विभिन्नेषु भागेषु स्थानीयं वर्षानद्यः नालिकाः च विभागस्य द्वारा अद्यतनं 6,448 चेक्-डैमः निर्मिताः सन्ति। प्रतिचेक्-जलगारात् 20 हेक्टरमिता अतिरिक्त-सिंचन-क्षमता विकास्यते। एवं निर्मितैः चेक्-जलागारैः आहत्य 1,28,960 हेक्टर अतिरिक्त-सिंचन-क्षमता सृजिता, प्रतिवर्षं च 10,000 हेक्टर-मीटर भूजल रिचार्ज् भवति। एतेषु प्रयासेषु अन्नदाता-कृषकाः वर्षे द्वेऽत्रि फलेषु कृषि-कर्मसु समर्थाः अभवन्।

मुख्यमन्त्री उक्तवान् यत् वर्षा-जलं संचयनं भूमिगत-जल-रिचार्जिंग् च हेतु प्रदेश-सरकार निरन्तरं प्रयत्नं कुर्वन्ति। वित्तीय-वर्षे 2022-23 इत्यतः अद्यतनं 1,002 चेक्-डैमः डी-सिल्टिंग् तथा मरम्मत् कृत्वा तेषां क्षमता वृद्धिं प्राप्नोत। तथा प्रदेशस्य 1-5 हेक्टर् मध्ये 16,610 तालाबेभ्यः 1,343 पुनर्विकासः जीर्णोद्धारः च कृतः। वर्षे 2017-2025 इत्यस्मिन् 6,192 ब्लास्ट्-कूपैः 18,576 हेक्टर् सिंचन-क्षमता सृष्टा।

मुख्यमन्त्री निर्देशं दत्तवान् यत् वर्षात् पूर्वं, अर्थात् 1 एप्रिल् इत्यस्मात् 15 जूनपर्यन्तं कुम्हारैः तालाबतः मुक्तं मृत्तिका अपतित्वा रिचार्ज् हेतु तद् सज्जं क्रियताम्। वर्षात् अनन्तरं एतत् मत्स्यपालने सिंघाडा-उत्पादनाय च उपयोग्यते, येन बहुषु रोजगार-सुअवसराः सृज्यन्ते।

मुख्यमन्त्री रेन्-वाटर्-हार्वेस्टिंग् विषयं विशेषबलं दत्तवान्। सः उक्तवान् यत् प्रदेशे 100 वर्ग-मीटरात् महत्तरं सर्वेषु भवनेषु रेन्-वाटर्-हार्वेस्टिंग् सुविधा अनिवार्यं स्यात्। शहरी-ग्रामीण क्षेत्रयोः जल-संरक्षणाय एषः उपायः निर्णायकः भविष्यति।

मुख्यमन्त्री उक्तवान् यत् 2017 पर्यन्तं प्रदेशे 82 अतिदोहिताः तथा 47 क्रिटिकल् क्षेत्राणि आसन्। सतत-प्रयत्नैः 2024 मध्ये एते घट्य 50 अतिदोहिताः तथा 45 क्रिटिकल् क्षेत्राणि एव शेषिताः, यत् संतोषजनकं अस्ति। सः उक्तवान् यत् आगामिनि वर्षेषु एषु क्षेत्रेषु पूर्णतया सामान्य-श्रेणीतः करणाय तीव्रं प्रयासः भविष्यति।

मुख्यमन्त्री उक्तवान् यथा “एकः वृक्षः मातरः नाम” अभियानं वृक्षारोपणं जनान्दोलनरूपेण परिवर्तितवान्, तथा चेक्-डैमः तथा तालाब-निर्माणं अपि सामूहिकप्रयत्नैः महतीं परीक्षां प्राप्स्यति। एषः न केवलं जलसंकटं निवारयिष्यति, अपि तु प्रदेशस्य कृषि, मत्स्यपालनं, ग्राम्य-आर्थिकं च नूतनं गमनं दास्यति।

मुख्यमन्त्री अधिकारिभ्यो निर्देशं अयात् यत् प्रत्येकस्यां जिलायाम् तालाबः, ब्लास्ट्-कूपः, चेक्-डैमः च फोटोग्राफिक्-डॉक्यूमेंटेशनं कृतं। जनजागरणाय सामाजिक-माध्यमेन तथा स्थानीय-जनप्रतिनिधिभ्यः माध्यमेन अभियानं सञ्चालयितुं। सः स्पष्टं कृतवान् यत् जल-संरक्षणं भूजल-रिचार्जिंग् च प्रति प्रदेश-सरकारस्य संकल्पः अटलः अस्ति, एतत् च समाजस्य सहभागितया सफल-प्रारूपरूपेण प्रस्तुते।

-------------

हिन्दुस्थान समाचार