Enter your Email Address to subscribe to our newsletters
-मार्कस् नामकः स्वस्य प्रशिक्षिकया सह या यात्रा 2009 तमे वर्षे भारतदेशे आरब्धा, सा अन्ततः भारतदेश एव समाप्ता।
नवदेहली, 4 अक्टूबरमासः (हि.स.)। यदा मार्कस् रेम् नामकः दीर्घकूदकः विश्व-पैरा-अथलेटिक्स्-प्रतियोगिता-२०२५ मध्ये ८.४३ मीटर् दीर्घकूर्दनम् कृतवान् तदा सः न केवलं स्वस्य निरन्तरं अष्टमं विश्वखिताबं विजितवान्, अपि तु पैरा-क्रीडा-इतिहासस्य सर्वाधिक-स्मरणीय-संयुक्त्याः (सहकारस्य) समापनमपि कृतवान्। अस्य सुवर्णपदकस्य पृष्ठे एकः प्रगाढः, सामर्थ्ययुक्तश्च इतिहासः आसीत् — एथलीट् (क्रीडकः) च प्रशिक्षिका च इत्येतयोः मध्ये षोडशवर्षपर्यन्तं व्याप्य स्थितं सम्बन्धम्, यः भारतदेशे आरब्धः सन् योगेन भारतदेश एव समाप्तः।
षोडशवर्षपूर्वं कृशः एकः जर्मनदेशीयः बालकः स्वनव्या प्रशिक्षिकया सह प्रथमं बेंगळूरुनगरस्थे पूर्णजनसंकुले क्रीडाङ्गणे सहागतः। तदा सः किशोरः अनुभवहीनः आसीत्, किन्तु उत्साहपूर्णः। चतुर्दशवयस्कः सः वेक्बोर्ड्-क्रीडायां दुर्घटनया स्वदक्षिणपादं नष्टवान् आसीत्, आत्मनः पुनः अन्वेषणं कुर्वन् आसीत्। तस्य प्रशिक्षिका स्टेफी नेरियस् तु पूर्वमेव विश्वचैम्पियन् आसन् — भालाफलक्रीडायाम् निपुणा, यया दबः झटितः आसीत्, विजयस्य स्वादः अपि अनुभूतः आसीत्।
स्पर्धा-अन्ते रेम् उक्तवान् — “भारतदेश एव अस्माकं प्रारम्भः आसीत्। सा एव मम प्रथमं विदेश-प्रतियोगिता आसीत्। तदा अहं कम्पितः, आत्मनः विषये असमञ्जसः आसं, किन्तु स्टेफी माम् आत्मविश्वासेन पूरितवती। तस्मात् एव अस्य अद्भुतस्य यात्रायाः आरम्भः अभवत्। अधुना यदा एषा भारत एव समाप्ता, तदा अनुभवामि यथा जीवनेन एव अस्य कथा लिखिता।”
यदा जर्मनदेशस्य राष्ट्रगीतं प्रवृत्तं, पदकम् च कण्ठे निवेशितं, तदा रेम् पुनः स्वशिरोबन्धनं स्पृष्टवान् — लघुं तु किंतु गम्भीरार्थकं संकेतं कृत्वा। सः उक्तवान् — “स्टेफी अधुना स्वसप्ताहान्तं परिवारं च सह यथोचितं समयं यापयितुं अर्हति। मयि यत् किंचित् अस्ति, तत्रास्याः महान् अंशः अस्ति।”
रेमस्य कृते क्रीडा सदैव आत्मपहिचानस्य माध्यमम् आसीत्। सः स्मरति — “अहं सः बालकः आसं यः शीघ्रं धावति, दूरं कूदति, किन्तु दुर्घटनानन्तरं एकस्मिन् दिने सर्वं नष्टम्। मानोऽहम् आत्मनः अभिज्ञानं हृतवान् स्याम्।”
नेरियस् तु तस्य भावं जानाति स्म। तस्या दृष्टिः केवलं तकनीकी वा शारीरिक-क्षमतायां नासीत् — अपि तु तस्मिन् किशोरे आत्मबलस्य पुनरुद्धारणे आसीत्, यस्य स्वप्नाः समाप्ताः इति सः मन्यते स्म। प्रशिक्षणकाले सा तेन सह अधिकं संवादं कुर्वन्ती, उत ड्रिल् अभ्यासं करोतु वा। सा सर्वदा तं स्मारयति स्म — “यं स्वं पुरुषं पुनः प्रापितुम् इच्छसि, सः न तु गतः, केवलं पुनः अन्वेषणीयः।”
नेरियस् तस्य शिष्यस्य स्कन्धे हस्तं स्थापयित्वा उक्तवती — “रेम् मम च अस्मिन् विश्वे भिन्नं परिचयं दत्तवान्। मम कार्यं केवलं तस्मै मार्गं दर्शयितुम् आसीत्, अहं च यत् तत् कर्तुं शक्नोमि, तत् मम सौभाग्यम्।”
तयोः उपलब्धयः केवलं इतिहासस्य अर्धं सूचयन्ति। यदा रेम् प्रारब्धवान्, तदा कृत्रिमपादयुक्तानां क्रीडकानां दीर्घकूद-विश्वरेकॉर्ड् ७ मीटरात् अपि न्यूनः आसीत्। नेरियस्-प्रशिक्षणेन तेन सर्वाः सीमाः भङ्गिताः। प्रथमं ७ मीटर, ततः ७.५०, ततो ८ मीटरस्य जादुई लक्षणम्, अन्ते २०२३ तमे वर्षे ८.७२ मीटर् इत्याश्चर्यजनकं कूदनम्, यत् सक्षमक्रीडकानपि चुनौती दत्तवान्।
रेमः उक्तवान् — “सा सदा मां मम सीमातीतं नयति स्म। यदा मम मन्ये — ‘इदानीं न शक्नोमि,’ तदा सा दर्शयति स्म — ‘एकः पदः अपि शेषः अस्ति।’”
लेवरकुज़न्-नगरे प्रशिक्षणकाले नेरियस् स्वशान्त्या कठोरतया च प्रसिद्धा आसीत्। सा प्रत्येकं सूक्ष्मताम् अपि निरीक्षते स्म — उत्थानकोणः, धावनलयः, कूदनसमयः इत्यादि। किन्तु तस्या मानवीया संवेदनशीलता अपि प्रगाढा आसीत्। सहक्रीडकाः प्रायः उक्तवन्तः — “तयोः सम्बन्धः कोच्-एथलीट् सम्बन्धात् अपि अधिकं, पारिवारिकम् इव आसीत्।”
रेमः अपि उक्तवान् — “अस्माकं सम्बन्धः केवलं कोच्-एथलीट् न आसीत्। वयं सह जगत् पर्यटितवन्तौ, दीर्घं प्रशिक्षणं कृतवन्तौ, आघातैः संघर्षितवन्तौ, विजयम् अपि अनुभूतवन्तौ। सा मम जीवनस्य अर्धं भागं मया सह अतीता। एथलीट्रूपेण, मनुष्यरूपेण — सा मां परिवर्तितवती।”
कदाचित् विमानस्थले श्रान्तं रेमं दृष्ट्वा तस्य किट्-बैगं नेरियस् स्वयं वहति स्म। अथवा रात्रौ दीर्घकालं पर्यन्तं तस्य कूदनस्य दृश्यं निरीक्ष्य, परिशील्य, परं १० सेण्टिमीटरस्य मार्गं अन्वेषयति स्म। रेमः उक्तवान् — “तस्या चिन्ता केवलं ट्रैक्पर्यन्तं नासीत्। सा मम विषयेऽपि चिन्तामयी आसीत्।”
रेमस्य कथा तत्र न समाप्ता। सः अधुना एम्स्टर्डम्-नगरे स्थितेन डच् प्रशिक्षणसमूहेन सह योगं कर्तुं निश्चिन्तवान्, यत्र सः विश्वविजेता फ्लेर् जोंग् सह अभ्यासं करिष्यति। तस्य ८.७२ मीटर् विश्वरेकॉर्ड् पुनः भङ्गयितुं स्वप्नं अद्यापि अस्ति।
सः उक्तवान् — “अहं अद्यापि स्वप्नद्रष्टा अस्मि। अद्यापि दूरी अवशिष्टा अस्ति।”
किन्तु यत्र यत्र तस्य यात्रा नयति, तस्य एकः अंशः सर्वदा स्टेफी नेरियस्-नाम्नी प्रशिक्षिकायाः एव भविष्यति, यतः अस्मिन् जगति, यत्र क्रीडकः प्रशिक्षकश्च सम्बन्धं दबेन नाशयतः, तयोः सम्बन्धः षोडशवर्षपर्यन्तं अविच्छिन्नः आसीत्। अस्मिन्नेव यात्रायां तौ अष्ट विश्वपदकानि, एकं विश्वकीर्तिमानं च कृतवन्तौ। किन्तु पदकात् परं तयोः सम्बन्धः आदर, परिग्रह, विश्वास इत्येषु प्रतिष्ठितः आसीत्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता