Enter your Email Address to subscribe to our newsletters
मैहरनगरम्, 4 अक्टूबरमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालकः डॉ. मोहनभागवतः शनिवासरे प्रभाते मध्यप्रदेशस्य द्विदिवसीयप्रवासाय मैहरं प्राप्तवान्। सः अत्र प्रसिद्धस्य मातुः शारदायाः मन्दिरे दर्शनं कृत्वा पूजाऽर्चनां करिष्यति। मैहरनामकं मन्दिरं शक्तिपीठरूपेण विख्यातं अस्ति, लोकानां विश्वासस्य महान् केन्द्रं च अस्ति। दर्शनानन्तरं सरसंघचालकः सतनाजनपदस्य उतेलीप्रदेशे आयोज्यमाने प्रान्तस्तरीये विस्तारकवर्गे स्वप्रवचनं करिष्यति। अस्मिन् वर्गे राज्यस्य सर्वतः संघप्रचारकाः सहभागी भविष्यन्ति, तथा च संगठनस्य भाविन्याः योजनानां विषये चर्चां करिष्यन्ति।
सरसंघचालकः डॉ. भागवतः शनिवासरे प्रभाते प्रायः सप्तसप्ताधिकसप्तवादने रेलयानात् मैहररेलस्थानकं प्राप्तवान्। ततः तं सुरक्षा–व्यूहेन सह कारयानेन संघकार्यालयं, बॉसकॉलोनीनामके स्थाने, नीतवान्। अत्र किञ्चित्कालं विश्राम्य सरसंघचालकः मातुः शारदादेव्याः मन्दिरे दर्शनाय गमिष्यति। मन्दिरप्रांगणे सुरक्षा–व्यवस्था अत्यन्तं कठोरा कृता अस्ति। प्रशासनं मन्दिरप्रांगणं सामान्यदर्शनार्थिभ्यः रिक्तं कृतवद्, तथा च सोपानमार्गेण आगच्छद्भ्यः श्रद्धालुभ्यः नियतसंख्यया प्रवेशः प्रदत्तः अस्ति। दर्शनानन्तरं सरसंघचालकस्य वाहनेन रामपथगमनमार्गेण सतनानगरं प्रति प्रयास्यति।
सरसंघचालकस्य कार्यक्रमं प्रति सुरक्षा–विषये कठोरव्यवस्था कृतः अस्ति। अधिकारिणः स्पष्टं उक्तवन्तः यत् सुरक्षा–व्यवस्थायां कश्चन दोषः सह्यः न भविष्यति। मैहरस्य जनपददण्डाधिकारी रानी बाटड् नाम्नी अधिकारिणी सुरक्षाकारणात् शनिवासरे प्रातः ४ वादनात् रात्रेः ८ वादनपर्यन्तं सम्पूर्णं मैहर–तहसील–प्रदेशं “नो–फ्लाई–ज़ोन” इति घोषितवती। अस्यां अवधौ विमानाणु, पैराग्लाइडर्, हॉट्–एयर्–बलून् इत्यादीनां उड्डयन–क्रियाः सम्पूर्णतया निषिद्धाः। आदेशस्य उल्लङ्घनं कुर्वतः जनस्य प्रति भारतीयन्यायसंहिता–२०२३ इत्यस्य धाराः अन्तर्गतं कठोर–कार्यवाही करिष्यते।
सरसंघचालकः डॉ. भागवतः मैहरे मातुः शारदायाः मन्दिरे दर्शनं कृत्वा पश्चात् सतनाजनपदे विभिन्नेषु कार्यक्रमेषु भागं ग्रहीष्यति। सः उतेलीप्रदेशे आयोज्यमाने प्रान्तस्तरीये विस्तारकवर्गे राज्यस्य सर्वतः आगतान् स्वयंसेवकान् प्रचारकांश्च सम्बोधयिष्यति। द्वितीये दिने अर्थात् ५ अक्टूबरमासे सः सतनायाः सिंधी–कैंप्–प्रदेशे स्थितस्य बाबा मेहरशाह दरबार्–साहिब्–नामकस्य स्थानस्य लोकार्पणं करिष्यति। एषः दरबार्–साहिब् सिक्ख–समुदायस्य एकं प्रमुखं धार्मिकं स्थलम् अस्ति।
तत्समीपे एव सरसंघचालकस्य सतनायाः बीटीआई–मैदानम् इत्यत्र सार्वजनिकं सम्बोधनं भविष्यति, यस्मिन् स्वयंसेवकाः सामान्यजनाश्च उपस्थिताः भविष्यन्ति। सुरक्षायै उभयत्र आरक्षक–बलं नियुक्तम् अस्ति। सतनायाः जनपददण्डाधिकरी डॉ. सतीशकुमार् एस् इत्यनेन उक्तं यत् सर्वेषु कार्यक्रमेषु निरन्तरा निग्रह–व्यवस्था स्थापिता अस्ति, यातायात्–यानस्थापन–व्यवस्था च सम्यक् रीत्या नियोजिता अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता