मध्यप्रदेशे प्रस्थानावस्थायां स्थितस्य वर्षाकालस्य मध्ये अद्यापि वर्षा प्रवृत्तिः दृश्यते। प्रदेशस्य पूर्वदिशिभागेषु अद्यतनदिने प्रबलवृष्टेः सूचना निर्गता अस्ति
भोपालम्, 4 अक्टूबरमासः (हि.स.) । मध्यप्रदेशस्य पूर्वभागे वर्षाराजः अन्त्यस्मृतिं दत्तवान् इव दृश्यते। मौसम-विभागेन शनिवासरे कृते पूर्वी-प्रदेशभागेषु — रीवा, मऊगंज, सीधी, सिंगरौली इत्यादिषु — आगामिनि चतुर्विंशतिघण्टाभ्यन्तरे साढ़े चत्वारि इञ्च्-पर्यन्
मौसम (फाइल फोटो)


भोपालम्, 4 अक्टूबरमासः (हि.स.) । मध्यप्रदेशस्य पूर्वभागे वर्षाराजः अन्त्यस्मृतिं दत्तवान् इव दृश्यते। मौसम-विभागेन शनिवासरे कृते पूर्वी-प्रदेशभागेषु — रीवा, मऊगंज, सीधी, सिंगरौली इत्यादिषु — आगामिनि चतुर्विंशतिघण्टाभ्यन्तरे साढ़े चत्वारि इञ्च्-पर्यन्तं वर्षणस्य नारङ्गसचेतना निर्गता अस्ति। अन्येषां जनपदानां विषये मन्द-मध्यम-वृष्टेः सम्भावना व्यक्ता अस्ति, रविवासरात् च किंचित् बिन्दुबिन्दु-वृष्टिप्रवाहः प्रारभ्येत इति अपेक्षा। अस्य सप्ताहस्य अन्त्यभागे बहुषु जनपदेषु वर्षाकालस्य निवृत्तिः अपि सम्भाव्यते।

मौसम-विभागस्य सूचनया अनुसारं डिप्रेशन, डीप डिप्रेशन च चक्रवातीय परिसंचरण इत्येतयोः सक्रियतया गतद्विदिनात् अनेकेषु जनपदेषु प्रचुर-वृष्टिः जाताऽस्ति। दशहरायाम् भोपाल, बैतूल, दतिया, ग्वालियर, नर्मदापुरम्, उज्जयिनी, दमोह, जबलपुर, नरसिंहपुर, छतरपुर, सागर, टीकमगढ़, बालाघाट इत्येषु वर्षा अभवत्। शुक्रवासरे च जबलपुर, रीवा, शहडोल, सागर-संभागेषु जलवृष्टिः अभवत्। एषः प्रणाली शनिवासरेऽपि सक्रियः स्थातुं शक्नोति इति कारणेन विभागेन चतुर्षु जनपदेषु प्रबलवृष्टेः चेतावनी प्रदत्ता अस्ति। राज्यस्य द्वादश जनपदात् वर्षाकालः अपगतः अस्ति।

अस्य वर्षायाः अन्ते गुना जनपदे सर्वाधिक-वृष्ट्याः प्रदेशः अभवत् — अत्र 65.6 इञ्च्-पर्यन्तं वर्षा अभिलिखिता। मण्डला-रायसेननगरे 62 इञ्च्-अधिकं, श्योपुर-अशोकनगरे 56 इञ्च्-अधिकं वर्षणं जातम्। शाजापुर, खरगोन, खण्डवा, बडवानी, धार इत्येतानि अल्प-वृष्टिप्राप्तानि शीर्ष-पञ्च जनपदाः सन्ति — शाजापुरे 28.9 इञ्च्, खरगोणे 29.6 इञ्च्, खण्डवे 32 इञ्च्, बडवानीयां 33.5 इञ्च्, धारे 33.6 इञ्च् वर्षा अभवत्।

हिन्दुस्थान समाचार / अंशु गुप्ता