Enter your Email Address to subscribe to our newsletters
जयपुरम्, 4 अक्टूबरमासः (हि.स.)।
प्रदेशे सेवा-पक्षस्य अन्तर्गत आयोज्यमानेषु ग्रामिण-सेवा-शिविरेषु अद्यावधि 3 लक्षातीतं पशुपालकाः लाभान्विताः सन्ति। तत्रैव 8 लक्षातीतं लघु-महापशूनां उपचारः क्रियते, च एवम् एषु शिविरेषु लगभग 4 लक्षं पशूनां टीकाकरणम् अपि कृतम्।
मुख्यमंत्री श्री भजनलालशर्मणा नेतृत्वे प्रदेशसर्वकारो ग्रामस्य निर्धनोत्थानाय, कृषकस्य च स्त्रीणां च सम्मानाय सततं कार्यं कुर्वन्ति। अस्यां दिशि 17 सेप्टेम्बराद् आरभ्य सेवा-पक्षः आयोज्यते।
सेवा-पक्षाचरणस्य अन्तर्गते समाजस्य अन्तिमपादे स्थितं जनं प्रति योजनानां लाभः प्रेषयितुं प्रदेशे सर्वत्र ग्रामिण-शहरी-सेवा-शिविरेषु आयोजनं कृतम्।
पशुपालनविभागस्य निदेशकः डॉ. आनंदसेजरा उक्तवन्तः यत् पशुपालनमन्त्री श्री जोरारामकुमावतस्य मार्गदर्शनस्य अधीनं विभागेन एषु सेवा-शिविरेषु प्रदेशस्य सर्वेषु जिलेषु विभागीय-योजनानां प्रचारः, पशूनां उपचारः, टीकाकरणञ्च आयोज्यते।
प्रदेशे अद्यावधि 3,34,106 पशुपालकाः एषु शिविरेषु लाभान्विताः। 8,44,190 लघु-महापशूनां उपचारः कृतः, तथा एफ.एम.डी., गलघोंटू, लङ्गडा-बुखार, पी.पी.आर. रोगाणां प्रतिकाराय 3,93,990 पशूनां टीकाकरणं कृतम्। 11,74,634 पशूनां कृमिनाशक-औषधस्य खुराक् प्रदत्ता, बाह्यपरजीवीरोगप्रतिषेधाय च 9 लक्षातीतं पशूनां कृमिनाशक-सेचनं कृतम्।
एषु शिविरेषु 1,10,852 पशूनां कृते “मुख्यमंत्री मंगला पशु बीमा” पॉलिस्याः वितरणं अपि कृतम्।
---------------
हिन्दुस्थान समाचार