Enter your Email Address to subscribe to our newsletters
जगदलपुरम् / रायपुरम्, 4 अक्टूबरमासः (हि.स.)। केन्द्रीयगृहकार्यसचिवः अमितशाहः अद्य (शनिवासरे) बस्तरदशहरायाः विशेषकार्यक्रमे मुडियासभायां जगदलपुरे अष्टाशीतिपरगणेभ्यः आगतान् मांझीजनजातिप्रमुखान् साक्षात् समुपसृत्य तेषां समस्याः श्रोतुं आगमिष्यति। एषः प्रथमः अवसरः भविष्यति, यदा कश्चन केन्द्रीयगृहकार्यसचिवः अस्मिन् पारम्परिके सभायां जनजातिप्रतिनिधिभिः सह आमुखसंवादं करिष्यति।
विश्वप्रसिद्धस्य बस्तरदशहरायाः एषा परम्परा एकशतपञ्चचत्वारिंशदधिकवर्षाणि यावत् अनवरतं प्रवहति।
द्वादशवदने (१२ वादने) अमितशाहः जगदलपुरं प्राप्य माता दन्तेश्वरीदेव्याः मन्दिरे पूजां कृत्वा सिरहासारभवने आयोजिते मुडियासभायां भागं करिष्यति, ततः सेवापख्वाडः प्रदर्शनीं अपि अवलोकयिष्यति। राज्यस्य उपमुख्यमन्त्री विजयशर्मा नामकः तस्य यात्रायाः सर्वतया सिद्धतां, सुरक्षा-व्यवस्थां च निरीक्ष्य पर्यवेक्षणं कृतवान्।
एषः अमितशाहस्य बस्तरप्रदेशे षष्ठः यात्राः अस्ति, यः गतद्विविंशतिमासेषु (२२ मासेषु) मध्ये एव जातः। पूर्वं ५ अप्रैल् २०२५ तमे दिने सः दन्तेवाडायां बस्तरपण्डुम् (जनमहोत्सवे) उपस्थितः आसीत्, यत्र सः आदिवासीसंस्कृतेः अन्ताराष्ट्रीयं गौरवं प्रतिष्ठापयितुं सङ्कल्पं कृतवान्। इदानीं सः तमेव सङ्कल्पं पूरयन् बस्तरदशहरायाः सन् तनधर्मपरम्परायाश्च आदिवासीसंस्कृतेश्च अद्वितीयसंयोगे सहभागी भवेत्।
इतिहासतः १८७६ तमे वर्षात् पूर्वं बस्तरदशहरसमये मांझीग्रामप्रधानस्य ग्रामवासिनः च राजभवने निवसन्तः आसन्, यत्र नृपस्य सभाः प्रचलति स्म।
अस्मिन् कालखण्डे अंग्रेजराज्यस्य दमननीतिषु वनाधिकारप्रतिबन्धेषु च विरोधरूपेण झाडसिरह नामकस्य नेतृत्वे मुडियाजनजातिः ऐतिहासिकं विद्रोहं आरब्धवती। ८ मार्च् १८७६ तमे दिने सिरोंचा नगरस्य उपायुक्तः मैक् जॉर्ज् नामकः अधिकारी आंदोलनकारिभ्यः समक्षं नम्रः अभवत्, ततः प्रशासनिक-परिष्काराः अपि प्रवर्तिताः।
एष एव विद्रोहः जनजातीयैक्यस्य अधिकारसंरक्षणस्य च प्रतीकः अभवत्। ततः परं दशहरायाः अवसरस्य राजभवने यः राजसभा प्रवर्तते स्म, सः झाडसिरहगुड्यां मुडियासभा इति रूपेण परिवर्तितः। महाराजः स्वर्गीयः प्रवीरचन्द्रभञ्जदेवः स्वयमेव १९६५ तमे वर्षपर्यन्तं तस्य अध्यक्षतां कृतवान्। ततः परं एषा परम्परा शासनप्रशासनयोः साक्ष्ये निरन्तरं प्रवहति।
हिन्दुस्थान समाचार / अंशु गुप्ता