ननकीराम कंवराय पुलिसदलम् अकरोत् गृहे निगृहीतः, न गंतुम् आदिष्टो मुख्यमंत्री निवासम्
रायपुरम्, 4 अक्टूबरमासः (हि.स.)।पूर्वगृहमन्त्री नन्कीरामकंवरः कोरबाजिलायाः कलेक्टरं अजीतवसन्तं अपसारयितुं अभ्यर्थनां प्रति स्वस्यैव सरकारस्य विरुद्धं मोर्चं उद्घाटयित्वा पूर्वगृहमन्त्री कंवरः निरन्तरं कलेक्टरं हटयितुं याचयन्ति तथा अस्यैव याचिकायाः क
पूर्व गृहमंत्री ननकीराम कंवर


रायपुरम्, 4 अक्टूबरमासः (हि.स.)।पूर्वगृहमन्त्री नन्कीरामकंवरः कोरबाजिलायाः कलेक्टरं अजीतवसन्तं अपसारयितुं अभ्यर्थनां प्रति स्वस्यैव सरकारस्य विरुद्धं मोर्चं उद्घाटयित्वा पूर्वगृहमन्त्री कंवरः निरन्तरं कलेक्टरं हटयितुं याचयन्ति तथा अस्यैव याचिकायाः कारणेन मुख्यमंत्रीनिवासस्य समीपे धरने उपविशितुं अपि उक्तवान्।

नन्कीरामकंवरं अद्य प्रातःकालं रायपुरे पुलिसप्रशासनेन गृहरोधनाय (हाउस-अरेस्ट) घेित्वा। कंवरः शुक्रवासरे, 3 अक्टूबर् रात्रौ कोरबातः रायपुरं प्रविष्टः, एम्स्-रोगालयस्य समीपे गहोईभवने विहृतः।

तस्मै भाजपा-पदाधिकारीभिः मनोविनोदम् कर्तुं प्रयत्नः क्रियते।

अद्य शनिवासरे प्रातःकाले यदा नन्कीरामकंवरः धरणास्थलाय गन्तुं संकल्पं कृत्वा सज्जन्ते, तदा पुलिस् बलेन भवनं परिवेष्टितम्, तं बाहिरं गमनं निरोध्य।

प्रशासनस्य उक्तं यत् अस्या: क्रियायाः आवश्यकता सुरक्षा-नियमव्यवस्थाया दृष्ट्या।

स्मिन्स्थले अतिरिक्तः एसपी पटेल, रायपुरस्य एसडीएम् सिविललाइन, आमानाकायाः सीएसपी च सहितं बलवती पुलिसदलं नियुक्तम्।

भाजपायाः कतिपयवरिष्ठाः नेतारः तथा कार्यकर्तारः कंवरं मनयितुं आगतः। एवं च पूर्वगृहमन्त्रिणः पुत्रः संदीपकंवरः अपि पितरं मनयितुं आगतः।

ज्ञातं यत् पूर्वगृहमन्त्री कंवरः कोरबा कलेक्टरस्य अजीतवसन्तस्य विरुद्धं चतुर्दशबिन्दूनां आरोपैः राज्यसरकारात् तमपसारयितुं याचितवान्।

तेन उक्तं यत् यदि कलेक्टरं न हटयेत्, तर्हि 4 अक्टूबरतः धरने उपविशितुं चेतावनी प्रदत्तवती।

एतस्मिन्परिसरे राज्यसर्वकारेण पूर्वमन्त्रिणः शिकायतपत्रस्य आधारात् बिलासपुरसंभागायुक्तं सुनीलजैनं प्रेक्ष्य जाँचप्रतिवेदनम् अवश्यकम् इति मांगीतम्।

विश्वसनीया स्रोतैः उक्तम् – 3 अक्टूबर् रात्रौ मुख्यमंत्री विष्णुदेवसायः नन्कीरामकंवरं प्रति दूरवाण्याः संपर्कं कृतवान्।

मुख्यमन्त्रीणः तस्मै अपीलं कृतवान् यत् धरना न ददातु, यतः सरकारेण अस्य विषयस्य निवारणं क्रियते।

अत्र नन्कीरामकंवरः उक्तवान् – “यदि वः सत्यं कार्यवाहीं कुर्वन्ति, तर्हि लिखितादेशस्य प्रति प्रेषयत। लिखितादेशविना अहं मौखिकवचने न मानिष्यामि, धरने च अवश्य उपविशेयम्।”

अद्य पर्यन्तं तस्मै लिखितसूचना न प्राप्ता, अतः धरणाय सज्जः।

किन्तु पुलिस् तं गहोईभवनात् निर्गन्तुं न दत्तवती तथा हाउस-अरेस्टं कृतवती।

नन्कीरामकंवरः अस्य कर्मणः वर्णनं कृतवान् – सर्वकारस्य लोकतान्त्रिकविरोधस्य

स्वरं दमनाय प्रयत्नः।

हिन्दुस्थान समाचार