Enter your Email Address to subscribe to our newsletters
भुवनेश्वरम्, 4 अक्टूबरमासः (हि.स.)।
ओडिशादेशस्य मुख्यमंत्रीः मोहनचरणमाझी शनिवासरे नवीने दिल्ली नगरि उपराष्ट्रपतिं सी.पी. राधाकृष्णं शिष्टाचारभाषणे साक्षात्कृतवान्। तस्मिन् साक्षात्कारम् अन्तरे, राज्यस्य विकासप्रयोजनानि च भाविष्योपायाः योजनाः च निर्णेतुं “ओडिशा विज़न 2036 | 2047” इति प्रस्तुतेषु सञ्चीयमानानि। अस्मिन् दृष्टिपत्रे द्वयोः दशकयोः दीर्घकालीन विकासलक्ष्यानां रूपरेखा निर्मिताऽस्ति।
मुख्यमन्त्रिणा उपराष्ट्रपतये अवगतम् कृतम् यत् राज्ये प्रमुखकल्याणकारी योजनाः, आधारभूतसंरचनाप्रकल्पाः च आर्थिकसुधाराः क्रियन्ते। माझी महोदयः उक्तवान् यत् एषा साक्षात्कारः ओडिशादेशस्य प्राथमिकतानां—सामाजिककल्याणम्, समावेशीविकासः च सतत्प्रगति च—विषये चर्चायै अवसरः जातः। ते सशक्तेन विशेषेण निर्दिष्टवान् यत् राज्यसर्वकारो विज़नदस्तावेजे निर्दिष्टलक्ष्यान् साधयितुं दृढां आधारशिलां निर्मातुम् उद्दिशति।
माझी उपराष्ट्रपतेः मार्गदर्शनं प्रोत्साहनं च कृते कृतज्ञता व्यक्तवन्तः, यत् एषा भेंट ओडिशादेशस्य समग्रप्रगतिप्रतिकं प्रतिबद्धतां अधिकं दृढां करोति।
---------------
हिन्दुस्थान समाचार