प्रधानमन्त्री मोदी देशस्य युवकेभ्यः महतीं सौगातं दास्यन्ति, द्वौषष्टिसहस्रकोटिमूल्यकानां योजनानां शुभारम्भं करिष्यन्ति
नवदेहली, 4 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे देशव्यापिनां युवानां कृते द्वौषष्टिसहस्र–कोटि–रूप्यकातिरिक्त–मूल्यकानां योजनानां शुभारम्भं करिष्यन्ति। शिक्षा, कौशलविकास, उद्यमशीलता च एतेषां योजनानां प्रमुखलक्ष्यरूपेण निरूपितानि सन
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


नवदेहली, 4 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे देशव्यापिनां युवानां कृते द्वौषष्टिसहस्र–कोटि–रूप्यकातिरिक्त–मूल्यकानां योजनानां शुभारम्भं करिष्यन्ति। शिक्षा, कौशलविकास, उद्यमशीलता च एतेषां योजनानां प्रमुखलक्ष्यरूपेण निरूपितानि सन्ति। प्रधानमन्त्रिणा प्रातः एकादशवादने नवीदिल्लीस्थिते विज्ञानभवने एतानां योजनानां उद्घाटनं कर्तव्यम्।

प्रधानमन्त्री मोदी अद्य प्रधानमन्त्री कौशलिंग् ऐण्ड् एम्प्लॉयबिलिटी ट्रान्स्फॉर्मेशन् थ्रू अपग्रेडेड् आईटीआई (पीएम–सेतु) इत्यस्य योजनायाः शुभारम्भं करिष्यन्ति। अस्याः अन्तर्गतं षष्टिसहस्र–कोटि–रूप्यकव्ययेन सह सहस्रम् अधिकानि शासकीय–औद्योगिकप्रशिक्षणसंस्थानानि (आईटीआई) आधुनिकीकरणं प्राप्स्यन्ति। हब्–ऐण्ड्–स्पोक्–मॉडल्–आधारितं एतत् आयोजनं उद्योगभागीदारैः सह सञ्चालितं भविष्यति, यस्मिन् विश्वबैंकः, एशियाईविकासबैंकश्च सहयोगं दास्यतः। एतेषु संस्थानेषु उत्कृष्टपूर्वाधारसंरचना, डिजिटल्–प्रणाली, नवोन्मेषकेन्द्राः च विकसिताः भविष्यन्ति। प्रथमचरणे पटना–दरभङ्गयोः औद्योगिक–प्रशिक्षण–संस्थानयोः प्राधान्यं दास्यते।

अतः परं चतुस्त्रिंशत्–राज्येषु केन्द्रशासित–प्रदेशेषु च चत्वारि–शतानि नवोदय–विद्यालयानि, द्विशतानि एकलव्य–मॉडल्–विद्यालयानि च मध्ये द्वादशशतानि कौशल–प्रयोगशालाः उद्घाट्यन्ते। एषु प्रयोगशालासु बालकाः द्वादशसु प्रमुखक्षेत्रेषु—यथा सूचनाप्रौद्योगिकी, स्वयंचालितयाननिर्माणम्, कृषिः, इलेक्ट्रॉनिक्स्, परिवहनव्यवस्था, पर्यटनम् च—प्रशिक्षणं प्राप्स्यन्ति। तदर्थं द्वादशशतं विशेष–शिक्षकाः अपि प्रशिक्षिताः भविष्यन्ति।

प्रधानमन्त्री मोदी एन.आई.टी. पटना–संस्थानस्य बिहटाकैंपसं देशाय समर्पयिष्यन्ति। अस्यां शिक्षासंस्थायां षट्सहस्रपञ्चशतं छात्राणां अध्ययन–क्षमता अस्ति। अत्र पञ्चजीप्रयोगशाला, इसरोसहयोगेन निर्मितः अन्तरिक्ष–अनुसन्धानकेन्द्रः, नवोन्मेषकेन्द्रश्च सन्ति, येन नव–स्टार्टअप्–संस्थाः पूर्वमेव सहयोगं प्राप्तवन्तः सन्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता