Enter your Email Address to subscribe to our newsletters
इस्लामाबादम्, 4 अक्टूबरमासः (हि.स.)।पाकिस्तानाधीनकश्मीरप्रदेशे (पी.ओ.के.) जातायां विस्फोटकस्थितौ, तत्र पाकिस्तानसरकारविरुद्धं प्रदर्शनं कुर्वतां जनानां प्रति पोलिसेन कृतायां गोलीबर्षायाम् द्वादशजनानां मृत्युं जातायाम्, जनमानसे व्याप्तं रोषं दृष्ट्वा पाकिस्तानसरकारा नम्रतां गतवती। शहबाजसरकारा प्रदर्शनकारिभ्यः सह संवादं आरभ्य, अस्य विस्फोटकस्थितेः तात्कालिकं समाधानं साधयितुं प्रयतते।
उभयपक्षयोः मध्ये जातायां चर्चायां कतिपयेषु बिन्दुषु सहमतिर्भवितवती, किन्तु सभायाः परिणामानां अधिकृतघोषणा अद्यापि नाभवन्। सर्वेषां दृष्टयः अस्मिन् विषये स्थगिताः यत्, येषु बिन्दुषु सहमतिर्भवितवती, तेषु शहबाजसरकारा कियत्कालं स्थिरा भविष्यति इति।
मुजफ्फराबादनगरस्थे पी.सी. होटेल् इति स्थले शुक्रवासरे (३ अक्टूबर) पाकिस्तानप्रधानमन्त्रीना शहबाजशरीफेन नियुक्तायाः समितेः उच्चस्तरीया बैठकाऽभवत्। अस्मिन् सभायां पाकिस्तानपूर्वप्रधानमन्त्री राजा परवेज अशरफः, संघीयमन्त्रीगणः, तथा पी.ओ.के. सरकारस्य मन्त्रीगणः अपि सम्मिलिताः। तत्र संयुक्तजनकार्यसमितेः (जे.ए.ए.सी.) सदस्यैः सह संवादः जातः।
सभायां येषु बिन्दुषु सहमतिर्भवितवती, तेषु प्रमुखानि इमानि — हिंसाचार–तोडफोडसंबद्धेषु घटनासु, यत्र सुरक्षा–बलानां प्रदर्शनकारिणां च मृत्यवः अभवन्, तत्र आतंकनिरोधकनियमस्य यथोचितधाराः अन्तर्गतं प्राथमिकी (एफ.आई.आर्.) लेखनं, आवश्यकता चेत् न्यायिकायोगस्य नियुक्तिः इत्यादि।
तथैव १ तथा २ अक्टूबरतिथ्योः जातासु घटनासु मरणं प्राप्तानां जनानां परिवाराणि ते एव मुआवजानुग्रहार्हाः भविष्यन्ति, ये सुरक्षा–बलानां कृते नियोजिताः। गोलीबर्षणेन घातितानां प्रति जनं दशलक्षरूप्यकाणां मुआवजो भविष्यति। प्रत्येकमृतजनपरिवारस्य एकसदस्याय विंशतिदिनानां मध्ये सरकारीनियोजनं दास्यते।
अतिरिक्तरूपेण मुजफ्फराबाद–पुंछ–संभागयोः द्वौ नूतनौ मध्य–उच्च–शिक्षाबोर्डौ स्थाप्येते। पी.ओ.के. प्रदेशे विद्यमानाः त्रयः शिक्षाबोर्डाः त्रिंशद्दिनेषु संघीयमध्य–उच्च–शिक्षाबोर्ड–इस्लामाबादेन सह संयोज्यन्ते। सरकारा पञ्चदशदिनेषु स्वास्थ्य–कार्ड–योजनायै निधिं विमोक्ष्यति।
उल्लेखनीयं यत्, अद्यतनदिनेषु पी.ओ.के. प्रदेशे अतीव विस्फोटकस्थितिः जातासीत्। जलं, विद्युत्, अन्नं, चावलादिषु मूलभूतवस्तुषु अनुदानं, करशमनं च इत्येताभ्यां सम्बन्धिनीं मागां कृत्वा जनाः प्रदर्शनं आरब्धवन्तः। तस्मिन् सन्दर्भे पोलिसेन प्रदर्शनकारिभ्यः प्रति गोलीबर्षणं कृतम्, यस्मिन् द्वादशजनाः मृत्यं प्राप्तवन्तः, अनेकाः च घायलाः अभवन्।
शहबाजसरकारा ततः पश्चात् संचारनिषेधं कृतवती। तस्मात् गोलीबर्षणेन प्रदर्शनकारिणां मृत्युभिः जनक्रोधः अतिशयितः जातः। सहस्रशः जनाः पाकिस्तान–पी.ओ.के. सीमायाम् एकत्रीभूय विरोधप्रदर्शनानि अकुर्वन्। कतिपयस्थलेषु क्रुद्धजनाः पोलिसवैन् तथा बुलडोजरयन्त्राणि दग्धवन्तः।
पी.ओ.के. प्रदेशे जातायां पोलिसगोलीबर्षण–हिंसाचारयोः विषयेषु अन्तर्राष्ट्रीय–मानवाधिकार–संघटनानि चिन्ताम् अवोचन्। एमनेस्टी–इण्टरनेशनल् इत्याख्यया संस्थया पाकिस्तानसरकारं प्रति आह्वानं कृतं यत् – “शान्तिपूर्णविरोधस्य अधिकारं रक्षतु, प्रदर्शनकारिणः प्रति बलप्रयोगं वर्जयतु, संचार–प्रतिबन्धं च निवारयतु” इति। पाकिस्तानस्य मानवाधिकार–संघटनानि अपि अस्मिन्सम्बन्धे गम्भीरतां प्रदर्शयन्ति।
---------------
हिन्दुस्थान समाचार