प्रियंका गांधी वायनाडस्य पुनर्वासाय केन्द्रात् पुनः निवेदनम् अकरोत्
नवदेहली, 4 अक्टूबरमासः (हि.स.)। कांग्रेस् महासचिवः लोकसभासद्या च प्रियंका गांधी वाड्राया: केरलस्य वायनाडमध्ये आगत्य भीषणं प्राकृतिक आपदांन्तरं स्थानीयजनानां पुनर्वासाय केन्द्रसर्वकारात् पुनः निवेदनम् कृतम्। वायनाडस्य सांसदा प्रियंका गांधी वाड्राया ए
प्रियंका गांधी


नवदेहली, 4 अक्टूबरमासः (हि.स.)। कांग्रेस् महासचिवः लोकसभासद्या च प्रियंका गांधी वाड्राया: केरलस्य वायनाडमध्ये आगत्य भीषणं प्राकृतिक आपदांन्तरं स्थानीयजनानां पुनर्वासाय केन्द्रसर्वकारात् पुनः निवेदनम् कृतम्।

वायनाडस्य सांसदा प्रियंका गांधी वाड्राया एक्स–पत्रप्रेषणे केन्द्रस्य उद्धारधनराशिं अपर्याप्तां मन्यन्ते इति व्यक्तवन्तः, तथा च असंतोषं प्रकाशयित्वा उक्तवन्तः यत् वायनाडजनाः एकस्य विनाशकारी त्रासदी इत्यस्य सामना कृतवन्तः, यः कृते करुणा, निष्पक्षता च त्वरितं उद्धारं अपेक्षितम् आसीत्।

केरलसर्वकाराय भूस्खलनात् आपदायाः च अनन्तरं क्षेत्रस्य पुनर्निर्माणाय २२२१ कोटिरुप्यकाणां याचना कृतवती, किन्तु केन्द्रे केवलं २६० कोटिरुप्यकाणि स्वीकृतानि, यत् वास्तविक–आवश्यकस्य केवलं लघु–अंशम् अस्ति।

सास्याः कथनानुसार, येषां जनानां स्वगृहं, जीविका च प्रियजनाः च नष्टाः, ते प्रधानमंत्रीयात्रायाः अनन्तरं सार्थकसाहाय्यां अपेक्षितवन्तः, किन्तु केवलम् उपेक्षां प्राप्तवन्तः। उद्धारं पुनर्वासं च राजकारणात् ऊपरि स्थापयितव्यम्। मानवीयपीडा राजनैतिक–अवसररूपेण न गृहीतव्या। वायनाडजनाः न्यायस्य, समर्थनस्य च सम्मानस्य अधिकारिणाः।

हिन्दुस्थान समाचार / अंशु गुप्ता