ख्वाजा गरीब नवाज़स्य ८१४तम उर्स महोत्सवस्य कार्यक्रमः घोषितः, १६ दिसम्बरदिने पताकारोपणं भविष्यति
अजमेरम्, 4 अक्टूबरमासः (हि.स.)। दरगाह-ख्वाजा-गरीब-नवाज़स्य ८१४तमः वार्षिको उर्स् महोत्सवः अस्य वर्षे १६ दिसम्बरदिने आरभ्यते स्म। दरगाह समित्या प्रस्तावितः कार्यक्रमः प्रकाशितः जातः, यः जिला प्रशासनाय तथा च केन्द्रीय-अल्पसंख्यक-प्रकरणात्-मन्त्रालयाय प
दरगाह ख्वाजा गरीब नवाज


अजमेरम्, 4 अक्टूबरमासः (हि.स.)। दरगाह-ख्वाजा-गरीब-नवाज़स्य ८१४तमः वार्षिको उर्स् महोत्सवः अस्य वर्षे १६ दिसम्बरदिने आरभ्यते स्म। दरगाह समित्या प्रस्तावितः कार्यक्रमः प्रकाशितः जातः, यः जिला प्रशासनाय तथा च केन्द्रीय-अल्पसंख्यक-प्रकरणात्-मन्त्रालयाय प्रेषितः अस्ति।

कार्यक्रमानुसारं, अस्य वर्षे बुलन्द-द्वारे झण्डारोहण-यात्रा सायं ४:४५ वादनात् आरभ्यते स्म। प्रकाशारम्भात् पूर्वं, प्रायः सायं ६:१५ वादनं झण्डम् आरोप्यते, येन उर्स्-महोत्सवस्य अनौपचारिकः आरम्भः भवेत्।

समित्याः पक्षेण एषः प्रयासः क्रियते यत् प्रधानमन्त्रिणः नरेन्द्रः मोदी तथा च केन्द्रीय-अल्पसंख्यक-मन्त्री किरेन् रिजिजू सहित अन्य-वी.वी.आई.पी.-जनैः प्रेषणीयानि आचादकानि १६-२० दिसम्बर-मध्यकालस्य अन्तर्गतं दरगाहं प्रति प्राप्येरन्। एतेषां आगमनसमये जायरीनां (यात्रिकानां) किञ्चिदपि असुविधा न भवेत् इति प्रयोजनार्थं मन्त्रालयेन पत्राचारः अपि प्रचलितः अस्ति।

२० दिसम्बरदिने ऐतिहासिकं जन्नती-द्वारं प्रातः ४:३० वादनं जियारतार्थं उद्घाट्यते। मगरीब्-नमाजोत्तरं हिलाल-समितेः सभा भविष्यति। यदि रजब्-मासस्य चन्द्रः दृश्यते तर्हि तस्मिन् एव रात्रौ उर्समहोत्सवस्य सभाः आरभ्यन्ते, अन्यथा २१ दिसम्बरस्य रात्रौ प्रथम-महफिल् भविष्यति।

२५ अथवा २६ दिसम्बरदिने रजब्-मासस्य षष्ठी तिथिः भविष्यति, यदा “कुल्” नामकं मुख्यम् अनुष्ठानं सम्पन्नं भविष्यति। तस्मिन् दिने दरगाह-महफिल्खानायां कुरआन्-पाठः (कुरान्-ख्वानी) आयोजनं भविष्यति। प्रातः ११ वादनात् द्वादश-एकवादनपर्यन्तं “कुल्-महफिल्” सम्पाद्यते।

२८ अथवा २९ दिसम्बरदिने रजब्-मासस्य नवमी तिथिः भविष्यति, यत् “बड़ा कुल्” इत्युच्यते। अस्य वर्षे शीतकालीन-परिस्थितेः कारणेन तथा दिनानां लघुत्वात् कार्यक्रमस्य कालः किंचित् परिवर्तितः अस्ति, यत् जायरीनां प्रति असुविधा न भवेत्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता