Enter your Email Address to subscribe to our newsletters
सांबा, 04 अक्टूबरमासः (हि.स.)। जम्मू–काश्मीरस्य सांबा जनपदे अन्तर्राष्ट्रीय-सीमायाः समीपे स्थितग्रामे उपरि पाकिस्तानीयः ड्रोनः भ्रममाणः दृष्टः इति सूचनां प्राप्य सुरक्षा-बलैः जम्मू–काश्मीरस्य सांबा जनपदे अन्तर्राष्ट्रीय-सीमायाः समीपे स्थितग्रामे उपरि पाकिस्तानीयः ड्रोनः भ्रममाणः दृष्टः इति सूचनां प्राप्य सुरक्षा-बलैः तलाशी-अभियानम् आरब्धम्। अधिकृतैः शनिवासरे एषा सूचना प्रदत्ता।
ते अभ्यचक्षत — ड्रोन-सदृशी वस्तु शुक्रवारस्य रात्रौ विलम्बे पाकिस्तानदिशतः आगच्छन्ती दृष्टा, या रामगढ-क्षेत्रस्य नांगा-ग्रामस्य उपरि भ्रममाणा आसीत्। अधिकृतानां अनुसारं सुरक्षा-बलानां पोलिस्-विभागस्य च दलानि तत्क्षणमेव तत्र प्रदेशे तलाशी-कर्मणि नियोजितानि यत् सीमातीतदेशतः नशीले पदार्था वा आयुधानि वा आकाशमार्गेण न निक्षिप्तानि स्युः इति सुनिश्चितुं शक्येत। सावधानतायाः निमित्तं समीपग्रामेषु सुरक्षा-विधानम् अधिकृतम् अस्ति।
-अभियानम् आरब्धम्। अधिकृतैः शनिवासरे एषा सूचना प्रदत्ता।
ते अभ्यचक्षत — ड्रोन-सदृशी वस्तु शुक्रवारस्य रात्रौ विलम्बे पाकिस्तानदिशतः आगच्छन्ती दृष्टा, या रामगढ-क्षेत्रस्य नांगा-ग्रामस्य उपरि भ्रममाणा आसीत्। अधिकृतानां अनुसारं सुरक्षा-बलानां पोलिस्-विभागस्य च दलानि तत्क्षणमेव तत्र प्रदेशे अन्वेषण-कर्मणि नियोजितानि यत् सीमातीतदेशतः नशीले पदार्था वा आयुधानि वा आकाशमार्गेण न निक्षिप्तानि स्युः इति सुनिश्चितुं शक्येत। सावधानतायाः निमित्तं समीपग्रामेषु सुरक्षा-विधानम् अधिकृतम् अस्ति।
--------------
हिन्दुस्थान समाचार / अंशु गुप्ता