Enter your Email Address to subscribe to our newsletters
भोपालम्, 04 अक्टूबरमासः (हि.स.)। केन्द्रीयकौशलविकास–उद्यमशीलतामन्त्रालयेन अद्य शनिवासरे नवदिल्लीस्थिते विज्ञानभवने प्रातः एकादशवादनारम्भात् कौशलदीक्षान्तसमारोहस्य आयोजनं क्रियते। अस्मिन् कार्यक्रमे मुख्यातिथिरूपेण प्रधानमन्त्रिनरेन्द्रमोदी सम्मिलिष्यति। अस्मिन् कार्यक्रमे सम्पूर्णभारतस्य द्विशतं औद्योगिकप्रशिक्षणसंस्थाः (आईटीआई) त्रयस्त्रिंशच्च राष्ट्रीयकौशलप्रशिक्षणसंस्थाः (एनएसटीआई) च आभासरूपेण सजीवसम्बद्धाः भविष्यन्ति। अस्मिन् मध्ये मध्यप्रदेशस्य दश औद्योगिकप्रशिक्षणसंस्थाः सम्मिलिताः भविष्यन्ति।
छिन्दवाडायाः शासकीयग्रीन–आईटीआई–संस्थायाः नोडल–प्राचार्यः सी.बी. उइके इत्यनेन उक्तं यत् नवीदिल्लीमध्ये आयोजिते मुख्यसमारोहेन सह छिन्दवाडा–आईटीआई आभासरूपेण सम्बद्धा भविष्यति। मुख्यसमारोहे प्रधानमन्त्रिनरेन्द्रमोदी एव मुख्यातिथिः भविष्यन्ति। मध्यप्रदेशराज्यातः दश औद्योगिकप्रशिक्षणसंस्थाः अस्मिन् कार्यक्रमे सम्मिलिताः सन्ति, यासु शासकीय–आईटीआई–छिन्दवाडा अपि अस्ति।
तेन उक्तं यत् अस्मिन् अवसरस्मिन् मासे जुलै २०२५ मध्ये आयोजितायाम् अखिलभारतीय–व्यावसायिक–परीक्षायाम् व्यवसायवारं संस्था–स्तरे च प्रथम, द्वितीय, तृतीय स्थानं प्राप्तवन्तः तथा उत्तीर्णाः प्रशिक्षणार्थिनः सम्मानिताः भविष्यन्ति। अस्मिन् कार्यक्रमे चयनिताः प्रशिक्षणार्थिनः तेषां अभिभावकाः च आमन्त्रिताः सन्ति। एवं प्रदेशस्य सर्वेषां दश शासकीय–औद्योगिक–प्रशिक्षण–संस्थानानाम् परिसरयोः अपि कौशल–दीक्षान्त–समारोहस्य सजीव–प्रसारण–व्यवस्था कृता अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता