Enter your Email Address to subscribe to our newsletters
नव दिल्ली, 4 अक्टूबरमासः (हि.स.)।देशे नौकानिर्माणक्षेत्रं नवोन्नतिपर्यन्तं नेतुं केन्द्रसर्वकारो महान्तम् उपायं स्वीकृतवती अस्ति। प्रधानमन्त्रिणः नरेन्द्रमोदिणः अध्यक्षतायां सम्प्रति सम्पन्नायां केन्द्रीय मन्त्रिमण्डलस्य गोष्ठ्यां नौकानिर्माण वित्तीयसहायायोजनां (Shipbuilding Financial Assistance Scheme – एसबीएफएएस) तथा राष्ट्रियनौकानिर्माणमिशनम् (National Shipbuilding Mission – एनएसबीएम) इत्येतयोः अन्तर्गतं ₹२४,७३६ कोटीरूप्यकाणां प्रोत्साहनपैकेजस्य अनुमोदनं कृतम्।
केन्द्रीयबन्दर–पोत–परिवहन–जलमार्गमन्त्रालयेन स्वस्य X-लेखामार्गेण एतस्य सूचना प्रदत्ता। मंत्रालयस्य अनुसारं एषः वित्तीयसहायकराशिः वित्तवर्षे २०२६ तः २०३६ पर्यन्तं प्रवर्तिष्यते, अस्य लक्ष्यं देशे नौकानिर्माणस्य प्रोत्साहनं करणम् अस्ति।
अस्मिन् राशौ ₹२०,५५४ कोटीरूप्यकाणि नौकानिर्माणसहायायै, ₹४,००१ कोटीरूप्यकाणि नौकाभञ्जनकार्ये क्रेडिट्नोट्सरूपेण, तथा ₹१८१ कोटीरूप्यकाणि राष्ट्रीयनौकानिर्माणमिशनस्य संचालनाय विनियोजितानि सन्ति।
सर्वकारस्य लक्ष्यं एतस्य योजनायाः माध्यमेन प्रायः ₹९६,००० कोटिरूप्यकाणां नौकानिर्माणं प्रेरयितुम् अस्ति। सह, भारतस्य विद्यमानं नौकाभञ्जन–पुनर्चक्रण–परिसंस्थानं उपयोग्य परिपूर्णपर्यावरणीय–अर्थनीतिम् अपि संवर्धयिष्यति।
---------------
हिन्दुस्थान समाचार