Enter your Email Address to subscribe to our newsletters
बीकानेरम्, 4 अक्टूबरमासः (हि.स.)।राजस्थानकांग्रेसदलेन प्रसिद्धः वरिष्ठनेता रामेश्वरडूडी नामकः (६२ वर्षीयः) शुक्रवासरे रात्रौ विलम्बेन निधनं प्राप्तवान्। कांग्रेसदले देहाताध्यक्षः बिशनारामस्य सियाग इति व्यक्तिः उक्तवान् यत्, डूडीस्वामी स्वगृहे एव अन्तिमश्वासं लब्धवान्। तस्य अन्त्यसंस्कारः शनिवासरे भविष्यति इति सूचितम्।
डूडीमहाशयः दीर्घकालात् रोगबाधितः आसीत्, सः प्रायः पञ्चविंशतिमासान् यावत् कोमास्थितौ आसीत्। उल्लेखनीयं यत्, सः १ जुलाई १९६३ तमे दिनाङ्के जातः आसीत्। तेन छात्रराजनीतिमार्गेण एव राजकीयजीवनस्य आरम्भः कृतः। ततः १९९५ तः १९९९ पर्यन्तं नोखा क्षेत्रस्य प्रधानः आसीत्। १९९९ तः २००४ पर्यन्तं सः बीकानेर लोकसभायाः सदस्यः आसीत्। तस्मिन्कालखण्डे फूड सिविल सप्लाय तथा पब्लिक डिस्ट्रीब्यूशन समितेः अपि सदस्यः आसीत्।
अनन्तरं २००५ तः २०१० पर्यन्तं सः जिलाप्रमुखः आसीत्। ततः विधानसभा–मार्गे प्रवेशं कृतवान्। २०१३ तमे वर्षे नोखा क्षेत्रतः विधायकः अभवत्। तस्मिन्नेव अवधौ (२०१३–२०१८) राजस्थानविधानसभायां विपक्षनेता अपि आसीत्। ततः २०२२ तमे वर्षे राजस्थान राज्य कृषिऔद्योगिकविकासबोर्डस्य अध्यक्षपदे नियुक्तः अभवत्।
अन्तिमविधानसभानिर्वाचनात् पूर्वं एव सः अस्वस्थः जातः, ततः आरभ्य निरन्तरं कोमास्थितौ आसीत्।
रामेश्वरडूडीमहाशयस्य राजकीयजीवनं अत्यन्तं प्रभावशाली आसीत्। तेन उत्तर–पश्चिम–राजस्थानप्रदेशे स्थितानां कृषकानां वेदनां दृढतया प्रतिपादितवान्। सः ‘कृषकनेता’ इति रूपेण सुदृढं नामार्जनं कृतवान्।
अधुना तस्य पश्चात् तस्य पत्नी नोखा–विधानसभायाः वर्तमानविधायिका सुशीला डूडी तथा एकः पुत्रः अस्ति।
रामेश्वरडूडीमहाशयस्य निधनसंदर्भे राज्यपालः हरिभाऊबागडे, सिक्किमराज्यपालः ओमप्रकाशमाथुरः, मुख्यमन्त्री भजनलालशर्मा, पूर्वमुख्यमन्त्री अशोकगहलोतः, पूर्वउपमुख्यमन्त्री सचिनपायलटः इत्यादयः अनेकाः कांग्रेस–भाजपादलयोः नेता: दुःखं प्र
कटितवन्तः।
---------------
हिन्दुस्थान समाचार