Enter your Email Address to subscribe to our newsletters
पश्चिमीसिंहभूमः, 4 अक्टूबरमासः (हि.स.)। पश्चिम-सिंहभूम-जिलायां चक्रधरपुरे दुर्गापूजायाः विसर्जनकाले शुक्रवासरं रात्रौ हिंसा उद्भवति स्म। विवरणानुसार, रेलवे हरिजनबस्ती दुर्गापूजा समितिः तथा अन्य पूजा-पंडालस्य सदस्यैः मध्ये वादविवादः इतस्ततः वृद्धिं प्राप्तवान् यत् शीघ्रं मारपीटं च छुरिकाप्रहारेण च रूपं ग्रहणत्।
विसर्जन-जुलूसकाले दण्डास्त्राणि तथा धारदारहस्तास्त्राणि चलितानि, यस्मात् सप्त जना घायलाः। तेषु रिक्की मुखी स्थिति गंभीरः। प्रत्यक्षदर्शिभिः उक्तम् यत् विवादः प्रारम्भे सामान्यविवादरूपेण जातः, किन्तु शीघ्रं हिंसात्मकं रूपं ग्रहणत्। केचन युवकाः हरिजन-बस्ती समूहं लक्ष्यम् कृत्वा चाकुभारं क्रियन्ते स्म।
घायितानां नामानि – रिक्की मुखी, ध्रुव मुखी, गोविंदा मुखी, दिनेश मुखी, अतुल मुखी, अमन मुखी, तथा अजय मुखी। गंभीरघायितः रिक्की मुखी त्वरितं रेलवे-रोगालयं प्रेषितः, यत्र स्थितिः नाजुकं अभवत्। अन्ये घायिताः अपि तत्र चिकित्सां लभन्ते।
घटनासूचनां प्राप्य चक्रधरपुर-थानायाः प्रभारी अवधेश कुमार दलबलसहित आगत्य परिस्थितिं नियन्त्रणे कृत्वा। सुरक्षा-हेतु समग्रे क्षेत्रे अतिरिक्तबलं तैनातम्। घायितैः उक्तं यत् लगभग १५ जनानां आक्रमणकानां समूहः अचानक तेषां उपरि वारं कृतवान्, ततः पलायिताः।
अनया घटनया हरिजनबस्तीमध्ये तनावपरिस्थितिः जातः। जनाः रेलवे-रोगालयं आगत्य आरोपिणां गिरफ्तारीं याचन्ते। आरक्षाकेण जनानां शान्तिरक्षणाय अपील कृतम् तथा आक्रमकानां शीघ्रं निग्रहणम् आश्वासितम्।
अद्यापि पुलिस समग्रं प्रकरणं परीक्षयति तथा क्षेत्रे निरन्तरं भ्रमन् शान्तिं रक्षति। आरक्षिकेन्द्राध्यक्षेण उक्तम् यत् उपद्रवकर्तृभ्यः आवश्यकं कार्यवाही भविष्यति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता