Enter your Email Address to subscribe to our newsletters
हरिद्वारम्, 4 अक्टूबरमासः (हि.स.)।शोरूम इत्यस्य स्वामिनः हत्यायाम् संलिप्तं श्रीपञ्चायतीअखाड़ा-तपोनिधिनिरंजनी महामण्डलेश्वराः अन्नपूर्णाभारतीपुरी अखाड़ात् निष्कासिताः।
अखाड़ापरिषद्-अध्यक्षः रवींद्रपुरीमहाराजः उक्तवन्तः – “अन्नपूर्णाभारतीपुरीं न तैः कदापि दीक्षा प्रदत्ताः, न तु सा तस्याः शिष्यायाः। तस्याः कृतं अक्षम्यम् अस्ति। एतस्मात् कारणात् अखाड़ा ताम् निष्कासितवती।”
उल्लेखनीयं यत् 26 सितंबर् रात्रौ उत्तरप्रदेशस्य अलीगढ़े खैरमध्ये बाइकशोरूम-स्वामिनः हत्याकृतः। हत्यायाम् संलग्नं शूटरं फज़ल् नामकं पुलिस् गतबुधवासरे निग्रहं कृतवान्।
महामण्डलेश्वरः च अखिलभारत-हिंदूमहासभायाः राष्ट्रियसचिवाः अन्नपूर्णाभारतीपुरी च तस्याः पति अशोकपाण्डेयः च पुलिस् 28 सितम्बरमासे गिरफ्ताराः।
शूटरः पुलिस्-पृष्टावलीमध्ये उक्तवान् – “महामण्डलेश्वरः तथा अखिलभारत-हिंदूमहासभायाः राष्ट्रियसचिवाः अन्नपूर्णाभारती तथा तस्याः पति अशोकपाण्डेयः अभिषेकं मारयितुं त्रिलक्षरूप्यकाणि सुपारी प्रदत्तवन्तः।”
पुलिसदलम् अद्य अपरशूटर इत्यस्य अन्वेषणे संलग्ना।
अस्मिन् रहस्योद्घाटने अनन्तरम् अखाड़ासचिवः श्रीमहंतः रवींद्रपुरीमहाराजः महामण्डलेश्वराः अन्नपूर्णाभारतीपुरीम् अखाड़ातः निष्कासितवान्।
हिन्दुस्थान समाचार