देवभूमिर्निर्मीयते अधुना क्रीडाभूमि: नेगी
हरिद्वारम्, 4 अक्टूबरमासः (हि.स.)।उत्तराखण्डओलम्पिक्ससंघस्य अध्यक्षः महेशनेगी उक्तवन्तः – “उत्तराखण्डः केवलं देवभूमिः न, किन्तु क्रीड़ाभूमिः अपि भविष्यति।” अयं वक्तव्यः श्रीनेगीणः स्थानीयरेस्टॉरेंटे पत्रकारैः सह संवादकाले उक्तः। पत्रकारेभ्यः सूचितव
पत्रकारों से वार्ता करते हुए


हरिद्वारम्, 4 अक्टूबरमासः (हि.स.)।उत्तराखण्डओलम्पिक्ससंघस्य अध्यक्षः महेशनेगी उक्तवन्तः – “उत्तराखण्डः केवलं देवभूमिः न, किन्तु क्रीड़ाभूमिः अपि भविष्यति।”

अयं वक्तव्यः श्रीनेगीणः स्थानीयरेस्टॉरेंटे पत्रकारैः सह संवादकाले उक्तः।

पत्रकारेभ्यः सूचितवन्तः – “हालमात्रं उत्तराखण्डे अष्टत्रिंशत् (38) राष्ट्रक्रीडा सम्पूर्णाः।

अद्य उत्तराखण्डे पञ्चविंशतिम् (25) अधिकानि क्रीडाः एकसाथं खेलितुं शक्यन्ते, तत्र उत्तराखण्डस्य अनेकानि नगराणि अन्तरराष्ट्रीयस्तरेण संरचना (इंफ्रास्ट्रक्चर) प्राप्तानि।

मुख्यक्रीडाः – शूटिङ्, सायक्लिङ्, फेन्सिङ्, जलक्रीडा, हॉकी इत्यादयः।

तेन अपि उक्तं – “हरिद्वारे जातानि राष्ट्रक्रीडा अनन्तरं हल्द्वानीमध्ये अन्ताराष्ट्रियफेन्सिङ्-प्रतियोगिता हालमात्रं समाप्ता। तस्मिन १७ देशाः भागम् अकरोत्। अद्य देहरादूने बास्केटबॉल-जूनियरचैम्पियनशिप आयोजिता।”

नेगी उक्तवान् यत् क्रीडकानां प्रेरणायै उत्तराखण्डे क्रीड़ाः स्पोर्ट्स-हॉस्टलरूपेण निर्मीयन्ते।

अस्मिन वार्षे अन्तरराष्ट्रीय-राष्ट्रक्रीडासु कीर्तिमानानि स्थापितानि, १०३ पदकानि लब्धानि, तथा भारतदेशे सप्तमस्थानं प्राप्तम्।”

तेन अपि सूचितम् – “राष्ट्रस्तरीयपदकविजेतृभ्यः स्वर्णरजतकाञ्चनपदकप्राप्तक्रीडकानां प्रोत्साहनराशिः वृद्धा।

खिलाडिनः नियुक्त्यै अपि प्रयत्नः क्रियते।”

प्रेस्-वार्तायां बास्केटबॉलप्रदेश-उपाध्यक्षः विकासतिवारी, सचिवः संजयचौहानो, जिला-अध्यक्षः ललितनैय्यर, ओलम्पिक्ससंघस्य उपाध्यक्षः भगवानकार्की, बास्केटबॉल-अध्यक्षः बजाजहीरासिंह इत्यादयः उपस्थिताः।

हिन्दुस्थान समाचार