बिहारप्रदेशे पुनः पलायनं न भविष्यति, एनडीए-सरकारः युवकेभ्यः राज्ये रोजगार-अवसराणि प्रददाति :- प्रधानमन्त्री
६२,००० कोटि रूप्यकानां विविध युवा-केंद्रित योजनानां शुभारम्भः कृतः। राष्ट्रिय-कौशल-दीक्षांत-महोत्सवे आईटीआई इत्यस्य४६ श्रेष्ठछात्राः सम्मानिताः। नवदेहली, 4 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे ६२,००० कोटि रूप्यकात् अधिक-मूल्यकं
प्रधानमंत्री नरेन्द्र मोदी शनिवार को विज्ञान भवन में कार्यक्रम को संबोधित करते हुए


६२,००० कोटि रूप्यकानां विविध युवा-केंद्रित योजनानां शुभारम्भः कृतः।

राष्ट्रिय-कौशल-दीक्षांत-महोत्सवे आईटीआई इत्यस्य४६ श्रेष्ठछात्राः सम्मानिताः।

नवदेहली, 4 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे ६२,००० कोटि रूप्यकात् अधिक-मूल्यकं विविध युवा-केंद्रित योजनानां शुभारम्भं कुर्वन् उद्घोषयत् यत् एनडीए-सरकारस्य संकल्पः एषः — अब बिहारप्रदेशस्य युवाः स्वराज्ये सम्मानजनकं रोजगारं प्राप्स्यन्ति, पलायनस्य कालः समाप्तः भविष्यति। सः अवदत् यत् अतीते शिक्षा-रोजगाराभावेन लाखानां युवानां बिहारप्रदेशं त्यक्त्वा अन्यराज्यानि गन्तुं प्रवृत्ताः आसन्, किन्तु अद्य राज्ये विकासस्य नूतन युगः आरभितः अस्ति।

सः विज्ञानभवनम्, नवदेहल्यां आयोजिते राष्ट्रिय-कौशल-दीक्षांत-महोत्सवे भाष्यं दत्तवान्। अस्मिन् अवसरे देशस्य औद्योगिक-प्रशिक्षण-संस्थाः (आईटीआई) ४६ उत्कृष्टछात्रानां सम्मानं कृतम्। मोदी उद्घोषयत् यत् अस्य महोत्सवस्य माध्यमेन भारतस्य कौशलविकासाय नूतन प्रतिष्ठा दत्तुं शक्यते।

प्रधानमन्त्री मोदी प्रधानमन्त्री कौशल एवं रोजगारपरिवर्तन (पीएम-सेतु) योजनायाः प्रारम्भं कृतवन्तः। एतस्य ६०,००० कोटि रूप्यकानां निवेशेन देशभरस्य १,००० आईटीआई हब-एंड-स्पोक-मॉडल-अन्तर्गत अद्यतनं करणीयानि। अस्मिन योजनायां २०० हब-आईटीआई तथा ८०० स्पोक-आईटीआई अन्तर्भवन्ति। एतेषां माध्यमेन आधुनिक-बुनियादी-ढांचा, डिजिटल-लर्निंग-सिस्टम तथा इनक्यूबेशन-केन्द्राणि उपलब्धानि स्युः। मोदी उद्घोषयत् — “पीएम-सेतु भारतस्य युवानां कौशल-आवश्यकतानां विश्वसँयुक्तं करिष्यति।”

सः एव अवदत् यत् वर्तमानकाले देशस्य आईटीआई मध्ये १७० व्यवसायेषु प्रशिक्षणं प्रदत्तं वर्तते, तथा गत ११ वर्षेषु १.५ करोडात् अधिक युवानां कौशल-प्रशिक्षणं कृतम्। २०१४ पर्यन्तं देशे १०,००० आईटीआई आसीत्, परं अतीते दशकान्ते ५,००० नूतन संस्थाः स्थापिताः।

प्रधानमन्त्री मोदी विशेषतः बिहारप्रदेशस्य उल्लेखं कुर्वन् उद्घोषयत् — बिहारस्य युवासङ्ख्या राष्ट्रस्य शक्तिः। सः अवदत् — बिहारस्य युवानां सामर्थ्यम् वृद्धिं प्राप्तम्, तर्हि भारतस्य शक्तिः अपि वृद्धिं प्राप्स्यति। सः स्मरतु — विगतद्वितीय दशकपूर्वं बिहारस्य शिक्षाव्यवस्था पूर्णतया दीनवती, न विद्यालयाः उद्घाट्यन्ते, न शिक्षकोऽभिवृत्तिः। तस्मात् मजबूरीना लाखानां बालकानां बनारस-दिल्ली-मुम्बई इत्यादिषु पलायनं अभवत्। आरजेडी-कुशासनात् बिहारस्य जड़ेषु कीटः प्रवेशः कृतः।

सः उद्घोषयत् यत् नीतीशकुमारस्य नेतृत्वे एनडीए-सरकारेन तानि दिग्भ्रष्टा व्यवस्थाः पुनः सुव्यवस्थिताः कृताः। अद्य बिहारप्रदेशे शिक्षा-बजटः बहुगुणितः अभवत्, प्रत्येक ग्रामे विद्यालयाः उद्घाटिताः, तथा गत द्विवार्षिके २.५ लाख शिक्षका नियुक्ताः। लक्ष्यं इदम् — बिहारस्य युवाः स्वराज्ये एव रोजगारं प्राप्स्यन्ति।

प्रधानमन्त्री मोदी बिहाराय नूतनयोजनाः आरब्धाः — मुख्यमंत्री निश्चय स्वयं सहायताराशियोजना, बिहार स्टूडेंट क्रेडिट कार्ड योजना* च। अस्मिन योजनायां प्रतिवर्षं ५ लाख स्नातक-युवानां द्विवार्षिकं १,००० मासिकभत्ता तथा निःशुल्क कौशल-प्रशिक्षणं प्रदास्यते, क्रेडिट कार्ड योजना अन्तर्गत छात्रेभ्यः ४ लक्ष्यरूप्यकपर्यन्तः व्याजरहित शिक्षा-ऋणं प्रदास्यते। साथे बिहारयुवायोग तथा जननायककर्पूरीठाकुरकौशल विश्वविद्यालयम् उद्घाटितम्। विश्वविद्यालय उद्योग-उन्मुख पाठ्यक्रमैः वैश्विकस्तरीयं कुशलं कार्यबलं प्रशिक्षणं प्रदास्यति।

सः पीएम-उषा (प्रधानमन्त्री उच्चतरशिक्षाभियान) अन्तर्गतम् बिहारस्य चतुर्षु विश्वविद्यालयेषु — पटना विश्वविद्यालय, भूपेंद्र नारायण मंडल विश्वविद्यालय (मधेपुरा), जयप्रकाश विश्वविद्यालय (छपरा), नालंदामुक्तविश्वविद्यालय (पटना) — नवशैक्षणिक तथा अनुसन्धानसुविधानां आधारशिला स्थापिता।

प्रधानमन्त्री मोदी भारतरत्नजननायककर्पूरीठाकुर विशेषतः स्मरन् उद्घोषयत् यत् तेन समाजस्य दुर्बलतम-स्तरस्य उत्थानाय जीवनं समर्पितम्। कर्पूरी ठाकुरं जन-जनैव निर्माणितः, न कीट-किमपि जनसञ्चारदलेन। मोदी चेतयन्ति — जननायकस्य सम्मानः कोऽपि चोरणे प्रयासं न करोतु। कर्पूरी ठाकुर कौशल विश्वविद्यालयं तेन शिक्षा-विस्तार-सप्नानां पूर्तये साधनं भविष्यति।

सः उद्घाटयत् ३४ राज्येषु तथा केन्द्रशासितप्रदेशेषु ४०० नवोदय विद्यालये, २०० एकलव्य आवासीय विद्यालये १,२०० व्यावसायिक कौशल प्रयोगशालाः। अत्र छात्रेभ्यः आईटी, ऑटोमोटिव्, कृषि, इलेक्ट्रॉनिक्स्, लॉजिस्टिक्स्, पर्यटनादिषु प्रशिक्षणं प्रदास्यते।

सहैव एनआईटी पटना बिहटा परिसरे राष्ट्राय समर्पितः — ५जी यूज केस लैब, इसरो सह क्षेत्रीय अंतरिक्ष-शैक्षणिक केन्द्र, नवाचार-इनक्यूबेशन हब च।

प्रधानमन्त्री मोदी बिहार-सर्वकारस्य ४,००० नवीननियुक्त जनेभ्यः नियुक्ति-पत्रं वितरणं, कक्षा ९ तथा १० मध्ये २५ लक्ष्यछात्रेभ्यः ४५० कोटि रूप्यकानां छात्रवृत्तिप्रत्यक्षलाभं च हस्तान्तरितवन्तः।

सः स्मरयन्ति — २०१४ पूर्वं भारतं गंभीर-आर्थिकं राष्ट्रं आसीत्, अद्य विश्वस्य शीर्ष-त्रयाणाम् अर्थव्यवस्थायाम् अग्रे गच्छति। देशे वर्तमान-कालं जीएसटी बचत उत्सवः क्रियते, बिहारस्य युवाः बाइक-स्कूटरे जीएसटी-ह्रासेन हर्षिताः। मोदी उद्घोषयन्ति — युवानां विकासः एव भारतस्य विकासः। सर्वकारशिक्षाकौशल-रोजगारं संयुक्त्य विकसितभारतस्य मार्गे अग्रे नयति।

------

हिन्दुस्थान समाचार / अंशु गुप्ता