Enter your Email Address to subscribe to our newsletters
जयपुरनगरम्, 4 अक्तूबरमासः (हि.स.) उत्तरभारते सक्रियस्य पाश्चात्य-विक्षोभस्य प्रभावः शनिवासरेभ्यः राजस्थान-राज्ये दृश्यते। राज्ये प्रचण्डवृष्टिः भवेत् इति हवामान-विभागेन पूर्वसूचना दत्ता अस्ति। अस्य व्यवस्थायाः अधिकतमः प्रभावः अक्टोबर्-मासस्य 5,6 दिनाङ्के भविष्यति, यदा प्रायः सम्पूर्णे राज्ये मेघावृष्टेः वृष्टेः च सम्भावना भवति। तस्मिन् एव समये अक्टूबर-मासस्य 8 दिनाङ्कात् वायुगुणः शुष्कः भवितुम् आरभते।
भारत-मौसम-विभागेन भरतपुर, धौलपुर, करौली, बारां, झालावाड़, चित्तौडगढ, भीलवाडा, प्रतापगढ, डूङ्गरपुर, बांसवाडा, उदयपुर, अजमेर, सिरोही, जालोर, राजसमन्द, पाली, जोधपुर, बाडमेर इत्येतेषु मण्डलेभ्यः पीत-सूचना दत्ता। भरतपुर, धौलपुर, करौली इत्येतान् विहाय सर्वेषु मण्डलेषु सावधानी-सूचना दत्ता अस्ति। अक्टूबर-मासस्य 6 दिनाङ्के सम्पूर्णे राजस्थाने मेघावृष्टेः वृष्टेः च पूर्वसूचना अस्ति। अक्टूबर 7 दिनाङ्के अलवर, भरतपुर, धौलपुर, करौली, सवाई माधोपुर, टोंक, कोटा, बून्दी इत्यादिषु 18 मण्डलेषु पीत-सूचना अस्ति।
हवामान-विभागस्य प्रतिवेदनस्य अनुसारं शुक्रवासरे सायङ्काले जोधपुर-उदयपुर-नागौर-इत्यादिषु अनेकेषु मण्डलेषु लघुतर-प्रचण्डवृष्टिः अभवत्। जलप्लावनेन उदयपुर-जोधपुरे च यातायातस्य अवरोधः अभवत्। गत24घण्टासु नागौर-नगरस्य खीवसर-नगरे 68 मि. मी., जायल-नगरे 40 मि. मी., डेगाना-नगरे 43 मि. मी., मेडता-नगरे 8 मि. मी., मोलासर-नगरे 9 मि. मी., चित्तौडगढ-नगरस्य बेगूं-नगरे 17 मि. मी., राजसमन्द-प्रदेशे भीम-नगरे 3 मि. मी. वर्षा अभवत्। जोधपुरस्य, झालावर् इत्यस्य, बारमेर इत्यस्य, जालोर इत्यस्य, जैसलमेर इत्यस्य च अनेकेषु क्षेत्रेषु अपि अल्पवृष्टिः अभवत्। वृष्ट्या तापमानं अपि न्यूनम् अभवत्। दिने अधिकतमं तापमानं 37 डिग्री सेल्सियस् आसीत्। श्रीगङ्गानगरे 36.8 °से., चुरूजोधपुरयोः 35.6 °से., बीकानेरनगरे 36.7 °से., जैसलमेरनगरे 36.4 °से., बारमेरनगरे 35.4 °से., उदयपुरे 33 °से., जयपुरनगरे 31.9 °से. तथा अजमेरनगरे 31.3 °से. तापमानं आसीत्।
हिन्दुस्थान समाचार / अंशु गुप्ता