Enter your Email Address to subscribe to our newsletters
छपरा, 4 अक्टूबरमासः (हि.स.)। सारण-जनपदे रात्रेः आरभ्य मूसलाधारवृष्ट्या जनजीवनं बाधितं जातम्।
वृष्टेः कारणात् मार्गेषु बाढवत्समानपरिस्थितयः सन्ति। सुरक्षा-परिप्रेक्ष्ये एहतियातं कुर्वन्, जनपददण्डाधिकारी सह जिलाधिकारी अमनसमीरः अत्र आदेशं दत्तवन्तः यत् जिले सर्वे विद्यालयाः तथा आंगनबाड़ी केन्द्राः अद्य शनिवासरे समापन्ना भवन्तु।
सर्वे जनाः स्वगृहे सुरक्षिताः स्थिताः स्युः इति अनुरोधः कृतः। रात्रेः आरभ्य विद्युत्-आपूर्ति अपि बाधितम्। अनेकस्थानेषु मोबाइल्-सेवायाः कार्यं अपि बाधितम्।
अतिवृष्टेः परिणामतः जलजमनं जातं यत् जनाः बाधां अनुभवन्ति। मौसम-विभागेन बिहारस्य अनेकेषु जनपदेषु तीव्रवृष्टि तथा मेघगर्जनस्य चेतावनी अपि प्रदत्ताः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता