Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 4 अक्टूबरमासः (हि.स.)।भारतीयजनतापक्षो (भाजपा) दिल्लीप्रदेशाध्यक्ष वीरेंद्रसचदेवः शनिवासरे उक्तवन्तः – “लोकसभायां विपक्षनेता राहुलगान्धीः भारतस्य भूमेः अपेक्षया विदेशीमञ्चेषु अधिकं विश्वासं व्यक्तयन्, तेषां ‘भारतविरोधीसंस्काराणि’ प्रकाशयति।”
सचदेवः एक्सपोस्ट् मध्ये राहुलगान्धीस्य हालस्य वक्तव्यानां आलोचनां कृत्वा उक्तवन्तः – “लोकतंत्रस्य विषये भाषणं दातुं पूर्वं तेषां स्वपक्षम् इतिहासो द्रष्टव्यः। आपातकालस्य स्मृतिः अद्यापि भारतस्य आत्मनि जीवति। भारतं दुर्बलतायुक्तं कथयन्तः भवतः वक्तव्याः प्रतिक्षणं प्रत्येकदेशवासिनः आत्मसम्मानं प्रति प्रहाररूपाः।
भारतं अद्य आत्मविश्वासेन विश्वमञ्चे स्थितं, किन्तु राहुलः तं आत्मविश्वासं क्षीयमानं कुर्वन्ति। एतत् केवलं राजनीतिकभेदात् अतिक्राम्य दृश्यते। ते उक्तवन्तः – ‘एषः विरोधः न, किन्तु राष्ट्रविरोधः; न केवलं राजनीतिकभेदः, किन्तु मानसिकविकलताया प्रतीकः।’
भाजपायाः प्रदेशाध्यक्षसचदेवः जोरात् उक्तवान् – “लोकतंत्रे विरोधः आवश्यकः, किन्तु देशस्य कलङ्कनं कतिपयापि स्वीक्रियते न। बारम्बार भारतभूमेः अपेक्षया विदेशीमञ्चेषु अधिकं विश्वासं व्यक्तयन्, भवतः भारतविरोधीसंस्काराणां लक्षणं दत्तवान्। भवतः अपमानस्य प्रतिकं इदानीं जातम्।”
---------------
हिन्दुस्थान समाचार