Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 5 अक्टूबरमासः (हि.स.)।आमजनपक्षी (Aam Aadmi Party – आप) इति राजनैतिकदलेन पंजाबराज्यात् राज्यसभा-सदस्यपदस्य उपनिर्वाचनाय उद्योगपतिः राजेन्द्रगुप्तः नामकः प्रत्याशी नियुक्तः। एतस्य घोषणां रविवासरे आपदलस्य राजनैतिकव्यवहारसमिति (Political Affairs Committee – PAC) कृतवती।
आपदलस्य प्रत्याशी राजेन्द्रगुप्तः ट्राइडण्ट् समूहस्य अध्यक्षः अस्ति। सः अद्यतनकाले द्वौ महत्त्वपूर्णौ पदौ त्यक्तवान्। सः राज्य-आर्थिकनीतिः नियोजनमण्डलस्य उपाध्यक्षपदात् तथा कालीदेवीमन्दिर-उपदेशकसमितेः अध्यक्षपदात् अपि त्यागपत्रं दत्तवान्।
उल्लेखनीयम् यत् एषा पंजाबराज्यस्य राज्यसभाया आसनं आपदलस्य संजीवअरोरस्य त्यागपत्रेण रिक्तम् अभवत्। संजीवअरोरः अद्यतनकाले पंजाबविधानसभायां उपनिर्वाचने विजयलाभं कृत्वा सांसदपदं त्यक्तवान्। तस्य कार्यकालः नवमे एप्रिल् 2028 तिथिपर्यन्तं आसीत्, किन्तु लुधियाना-पश्चिम-विधानसभा-सीट् इत्यस्मिन् निर्वाचनविजये प्राप्ते सः राज्यसभासदस्यत्वात् निवृत्तः। तेन कारणेन एषा सीट् रिक्ताभवत्।
निर्वाचनायोगेन अस्य उपनिर्वाचनस्य मतदानं चतुर्विंशतितमे अक्टूबरमासे भविष्यति इति घोषिता। निर्वाचनायोगस्य कार्यक्रमानुसारं अधिसूचना षष्ठे अक्टूबरमासे प्रकाशिताभविष्यति, नामनिर्देशनपेशणस्य अन्त्यतिथिः त्रयोदशः अक्टूबरः, तथा नामनिर्देशनापसारणाय अन्त्यतिथिः षोडशः अक्टूबरः इति निश्चितम्।
---------------
हिन्दुस्थान समाचार