तंत्र-मंत्रेण कस्यचित् हत्या न कर्तुं शक्यते, एतत् सर्वम् अंधविश्वासःएव - सुनीलः
पूर्वी सिंहभूमम्, 5 अक्टूबरमासः (हि.स.)। नगरस्य छोटा गदरा पञ्चायते आनंद-मार्ग-प्रचारक-संघेन रविवासरे वस्त्र-भोजन-वितरण-कार्यक्रमः आयोज्यते। अस्मिन अवसरे संघस्य प्रचारकः सुनील आनंदः समाजे व्याप्यन्ति अन्धविश्वासः, बलिप्रथा च डायनप्रथा च विषयेषु कठोर
आनन्द मार्ग द्वारा वस्त्र वितरण


पूर्वी सिंहभूमम्, 5 अक्टूबरमासः (हि.स.)। नगरस्य छोटा गदरा पञ्चायते आनंद-मार्ग-प्रचारक-संघेन रविवासरे वस्त्र-भोजन-वितरण-कार्यक्रमः आयोज्यते।

अस्मिन अवसरे संघस्य प्रचारकः सुनील आनंदः समाजे व्याप्यन्ति अन्धविश्वासः, बलिप्रथा च डायनप्रथा च विषयेषु कठोरं प्रहारं कृत्वा उक्तवान् – परमात्मा सूक्ष्मः सत्ता अस्ति, तस्य वस्तुभोगे वा बलिषु वा किञ्चन सम्बन्धः नास्ति।

सुनील् आनंदः उक्तवान् – यः परमपुरुषं प्रीणाति, सः जीव-वा नरबलिं न दातुं शक्नोति। तेन स्पष्टतया उक्तम् यत् तन्त्र-मन्त्रैः कस्यापि हननं न शक्यते, एतत् सर्वं अन्धविश्वासः एव। तन्त्रस्य अर्थः “तरणम्”, अर्थात् मोक्षमार्गः, यः मानवकल्याणाय एव।

तेन उक्तं यत् बलि तथा डायनप्रथा इव कुरीतयः अद्यापि समाजं बन्धयन्ति। एतानि वैज्ञानिक-, आध्यात्मिक- तथा शैक्षिक-स्तरेण विवेचयितुं आवश्यकम्।

तेन उक्तं यत् मनुष्यस्य दुःखस्य कारणं तस्य कर्मफलः एव, न तन्त्रिक-वा ओझा। मंत्र-तंत्र-वा ओझागुणेभ्यः भयम् आवश्यकम् नास्ति; परन्तु परमात्मा-भजन-कीर्तनाद् मनसि शक्तिः आत्मबलश्च लभ्यते।

तेन उक्तं यत् यः परमात्मा सृष्टेः पालनकर्त्ता अस्ति, सः स्वबालयः बलिं न ग्रहीतुं शक्नोति। अतः बलि-अन्धविश्वासं परित्यक्त्यै समाजं जागरूकं कर्तुमेव सत्संगभक्तिः।

---------------

हिन्दुस्थान समाचार