दीक्षांत समारोहस्य पूर्व संपूर्णानंद संस्कृत विश्वविद्यालय ने किया वृद्धाश्रम में महिला सम्मेलन
—वृद्धाश्रमे महिलानां योगदानं सारगर्भितम् - प्रो. नीलम गुप्ता वाराणसी,05 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशे वाराणसीस्थे सम्पूर्णानन्दसंस्कृतविश्वविद्यालये त्रयोत्तरतमं (43तमं) दीक्षांतसमारोहः युद्धस्तरेण व्यवस्थितः अस्ति। अस्मिन् वर्षे दीक्षांतसमारोह
सम्मेलन में वृद्ध माताओं के साथ  प्राध्यापक,शोध छात्र और छात्राएं


—वृद्धाश्रमे महिलानां योगदानं सारगर्भितम् - प्रो. नीलम गुप्ता

वाराणसी,05 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशे वाराणसीस्थे सम्पूर्णानन्दसंस्कृतविश्वविद्यालये त्रयोत्तरतमं (43तमं) दीक्षांतसमारोहः युद्धस्तरेण व्यवस्थितः अस्ति।

अस्मिन् वर्षे दीक्षांतसमारोहः अष्टमे अक्तोबरमासे मुख्यभवनस्य समीपस्थे दीक्षांतलॉने आयोजनं भविष्यति।

दीक्षांतसमारोहपूर्वं रविवासरे विश्वविद्यालयस्य गृहविज्ञानविभागस्य आधुनिकज्ञानविज्ञानसंकायस्य तत्वावधानात् महिला-सम्मेलनम् आयोज्यताम्, यत् दुर्गाकुण्डे स्थिते राजकीयवृद्धाः अशक्ताः च आवासीयगृहः इत्यस्मिन् अभवत्।

सम्मेलनस्य मुख्यअतिथिः वर्तते — राजकीय आयुर्वेदमहाविद्यालयस्य वाराणसी प्राचार्या प्रो॰ नीलमगुप्ता, या वृद्धाश्रमस्थाति मातृभ्यः “भावनात्मकआवश्यकताः च समर्थनम् (एकान्तता, मानसिकः शारीरिकः स्वास्थ्यः)” इत्यस्मिन विषयः चर्चितवती।

तया उक्तम् — वृद्धावस्थायां स्त्रीणां महत्त्वपूर्णतमं आवश्यकता भावनात्मकसहारा च अपनत्वम् अस्ति। मानसिकं शारीरिकं च स्वास्थ्यं तदा एव सुदृढं भवति यदा व्यक्तेः समाजात् संवादः स्नेहश्च लभ्यते। अतः कुटुम्बस्य मूलं नारी एव भवति, तस्या संरक्षणं सेवा च सततं क्रियेत। तस्या एव गृहम् निर्मीयते।

वृद्धाश्रमस्थया स्त्रीणां योगदानं सारगर्भितं अस्ति, यत्र तेषां

पालनं, समर्थनं, सेवाभावः च निहितः। स्त्रियः वृद्धजनानां जीवनाय ममता, सहानुभूति, सहयोगं च संप्रेषयन्ति, यस्मात् तेषां जीवने सकारात्मकपरिवर्तनं जाता।

कार्यक्रमस्य संयोजिका प्रो॰ विधुद्विवेदी (गृहविज्ञानविभागः) उक्तवान् अस्मिन् सम्मेलने विश्वविद्यालयस्य सामाजिकदायित्वं च मानवीयमूल्यानां संवर्धनं प्रतीकं इति।

वृद्धजनानां दैनिकआवश्यकतानां पूर्तिः भोजनम्, स्नानं, औषधिदानं इत्यादिषु सहाय्यम् अनिवार्यम्। वृद्धजनैः संवादः कर्तव्यः, तेषां सह समयं व्यतीतं कर्तव्यम्, एकान्तता अनुभवः न प्रदातव्यः।

वृद्धाश्रमदुर्गाकुण्डस्य देवशरणसिंहेन वृद्धस्त्रियाः जीवनस्य व्यावहारिकसमस्या, स्वास्थ्यावश्यकताः, तेषां दैनन्दिनचर्या च विवरणं प्रदत्तम्।

एतस्मिन् कार्यक्रमे विश्वविद्यालयस्य प्राध्यापकाः अनुरागपाण्डेयः, आकाशकुशवाहा, शुभम्तिवारी, रोहितमिश्रः, शोधार्थिनः छात्राः च वृद्धाश्रमस्थाति स्त्रिभिः सह संवादं कृतवन्तः। वृद्धस्त्रियः अपि तेषां विचारान् अनुभवांश्च अवदत्।

कार्यक्रमे वृद्धस्त्रियः यथोचितं उपहारं अपि लब्धवन्तः।

सम्मेलनस्य संचालनं डा॰ कञ्चनपाठकेन, धन्यवादप्रस्तावनं च डा॰ अनुरागपाण्डेयेन कृतम्।

हिन्दुस्थान समाचार