Enter your Email Address to subscribe to our newsletters
- मुख्यमंत्री काजीरंगाराष्ट्रियोद्यानस्य भ्रमणमकरोत्, चायोद्याने श्रमिकभगिनीभिः सह आत्मीय संवादःभोपालम्, 05 अक्टूबरमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डॉ॰ मोहनयादवः असमप्रवासकाले रविवासरे विश्वविख्यातं काजीरङ्गा राष्ट्रीयोद्यानं च चायबागानं च पर्यटितवन्तः। ते बागाने चायोत्पादनस्य प्रक्रियामवलोक्य स्थानिककृषकान् श्रमिकभगिनीश्च सस्नेहसंवादेन सन्तोषितवान्।
मुख्यमन्त्रिणा डॉ॰ यादवेन उक्तमं“चायउद्योगः असमराज्यस्य गौरवं च अर्थव्यवस्थायाः च प्रतीकः अस्ति। परिश्रमस्य, अपनत्वस्य, सादग्यस्य च धरा असमः तथा मध्यप्रदेशः अपि व्यापार-उद्योगयोः सह, ईको-पर्यटन-वन्यजीवपर्यटनयोः दिशायां च परस्परं सहयोगं, विश्वासं, साझेदारीं च वर्धयितुं विशेषं प्रयत्नं करिष्यतः।”
मुख्यमन्त्री काजीरङ्ग-राष्ट्रीयोद्यानस्य प्राकृतिक-सौन्दर्यं वन्यजीवसंरक्षणस्य च मनोहरदृश्यमवलोकयामासुः। तत्रैव ते हस्तिनः स्नेहेन ईक्ष्य गन्नां खिलित्वा दुलारं च कृतवन्तः। वन्यजीवसंरक्षण-संवर्धनयोः नवानवोन्मेषान् विषये अपि तैः सूचना प्राप्ता। उद्यानभ्रमणकाले अजगरं स्वाभाविकवासे मोचितवान्।
उल्लेखनीयं यत् काजीरङ्गा राष्ट्रीयोद्यानं एकशृङ्गगजस्य सहितं पूर्वहिमालयीयजैवविविधतायाः केन्द्रम् अस्ति। एतत् उद्यानं यूनेस्को-संस्थया विश्व-धरोहररूपेण घोषितम्। अयं प्रदेशः हस्तिनां, वनभैंसानां, दलदली-हरिणानां, विविधानां पक्षिप्रजातीनां च आश्रयस्थानं प्रसिद्धं। एषः उद्यानः वन्यजीवसंख्यायाः प्रचुरत्वेन तथा वन्यजीवसंरक्षणक्रियायाः उत्कर्षेण च सुप्रसिद्धः अस्ति।
_________
हिन्दुस्थान समाचार