मध्य प्रदेशस्य असमस्य च मध्ये वन्य जीव पर्यटने सहकारितायां भविष्यति विशेषप्रयत्नः - मोहनयादवः
- मुख्यमंत्री काजीरंगाराष्ट्रियोद्यानस्य भ्रमणमकरोत्, चायोद्याने श्रमिकभगिनीभिः सह आत्मीय संवादःभोपालम्, 05 अक्टूबरमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डॉ॰ मोहनयादवः असमप्रवासकाले रविवासरे विश्वविख्यातं काजीरङ्गा राष्ट्रीयोद्यानं च चायबागानं च प
मुख्यमंत्री डॉ. मोहन यादव ने असम के काजीरंगा राष्ट्रीय उद्यान का किया अवलोकन


मुख्यमंत्री डॉ. मोहन यादव ने असम में चाय बागान में खेती का जायजा लिया


मुख्यमंत्री डॉ. मोहन यादव ने असम के काजीरंगा राष्ट्रीय उद्यान में हाथियों को गन्ना खिलाया


मुख्यमंत्री डॉ. मोहन यादव ने असम के काजीरंगा राष्ट्रीय उद्यान का किया अवलोकन


- मुख्यमंत्री काजीरंगाराष्ट्रियोद्यानस्य भ्रमणमकरोत्, चायोद्याने श्रमिकभगिनीभिः सह आत्मीय संवादःभोपालम्, 05 अक्टूबरमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डॉ॰ मोहनयादवः असमप्रवासकाले रविवासरे विश्वविख्यातं काजीरङ्गा राष्ट्रीयोद्यानं च चायबागानं च पर्यटितवन्तः। ते बागाने चायोत्पादनस्य प्रक्रियामवलोक्य स्थानिककृषकान् श्रमिकभगिनीश्च सस्नेहसंवादेन सन्तोषितवान्।

मुख्यमन्त्रिणा डॉ॰ यादवेन उक्तमं“चायउद्योगः असमराज्यस्य गौरवं च अर्थव्यवस्थायाः च प्रतीकः अस्ति। परिश्रमस्य, अपनत्वस्य, सादग्यस्य च धरा असमः तथा मध्यप्रदेशः अपि व्यापार-उद्योगयोः सह, ईको-पर्यटन-वन्यजीवपर्यटनयोः दिशायां च परस्परं सहयोगं, विश्वासं, साझेदारीं च वर्धयितुं विशेषं प्रयत्नं करिष्यतः।”

मुख्यमन्त्री काजीरङ्ग-राष्ट्रीयोद्यानस्य प्राकृतिक-सौन्दर्यं वन्यजीवसंरक्षणस्य च मनोहरदृश्यमवलोकयामासुः। तत्रैव ते हस्तिनः स्नेहेन ईक्ष्य गन्नां खिलित्वा दुलारं च कृतवन्तः। वन्यजीवसंरक्षण-संवर्धनयोः नवानवोन्मेषान् विषये अपि तैः सूचना प्राप्ता। उद्यानभ्रमणकाले अजगरं स्वाभाविकवासे मोचितवान्।

उल्लेखनीयं यत् काजीरङ्गा राष्ट्रीयोद्यानं एकशृङ्गगजस्य सहितं पूर्वहिमालयीयजैवविविधतायाः केन्द्रम् अस्ति। एतत् उद्यानं यूनेस्को-संस्थया विश्व-धरोहररूपेण घोषितम्। अयं प्रदेशः हस्तिनां, वनभैंसानां, दलदली-हरिणानां, विविधानां पक्षिप्रजातीनां च आश्रयस्थानं प्रसिद्धं। एषः उद्यानः वन्यजीवसंख्यायाः प्रचुरत्वेन तथा वन्यजीवसंरक्षणक्रियायाः उत्कर्षेण च सुप्रसिद्धः अस्ति।

_________

हिन्दुस्थान समाचार