Enter your Email Address to subscribe to our newsletters
दिनाङ्कः ०६ अक्टूबर १८६० इत्यस्मिन् दिने घटितं महत्त्वपूर्णं घटना चक्रम्
भारतीयदण्डसंहिता (Indian Penal Code – IPC) ब्रिटिशभारते ०६ अक्टूबर १८६० तमे दिने पारिता आसीत्। एषा संहिता प्रथमविधिकमिशनस्य अध्यक्षेन लॉर्ड् मॅकालेन निर्मिता आसीत्। सा ०१ जनवरी १८६२ तमे दिने प्रवर्तिता। अस्याः मुख्यलक्ष्यं देशे कानूनस्य शासनम् स्थापयितुम् सर्वेषां नागरिकानां कृते समानन्यायस्य सुनिश्चितिः च आसीत्।
एषा संहिता अपराधानां परिभाषां तेषां च दण्डविधानं व्यवस्थितरूपेण निर्धारितवती। चोरी, हत्या, द्रोह, दङ्ग, मिथ्याचार इत्यादयः अपराधाः तत्र विशदीकृताः। यद्यपि एषा संहिता ब्रिटिशकाले निर्मिता, तथापि अद्यापि भारतीयन्यायव्यवस्थायाः मेरुदण्डः इव प्रतिष्ठिता अस्ति। कालानुसारं तत्र परिवर्तनानि कृतानि यथा सा नूतनसामाजिकपरिस्थितीनां सानुकूल्यं धारयेत्।
इतिहासेऽस्मिन् दिने घटिताः प्रमुखाः घटनाः :
- १४९९ – फ्रांसदेशस्य राजा लुईस् मिलान् नगरं विजित्य अधिनं कृतवान्।
- १७२३ – बेंजामिन् फ्रेन्कलिन् सत्रदशवर्षीयः सन् फिलाडेल्फियापुरीं प्राप्तः।
- १७६२ – ब्रिटिशसेनया फिलीपीन्स्देशस्य मनीला नगरं अधिकारितम्।
- १८६० – ब्रिटिशकाले भारतीयदण्डसंहिता संस्थापिता।
- १८८३ – विख्यातखगोलशास्त्रज्ञः मेघनादसाहा इत्यस्य जन्म।
- १९१९ – ताम्बुलिस्की बुल्गारियादेशस्य प्रधानमन्त्रि अभवत्।
- १९२७ – जगतः प्रथमं वक्तृचलच्चित्रम् “The Jazz Singer” इत्याख्यं प्रकाशितम्।
- १९३५ – दीर्घकालपर्यन्तं भारतदेशे अंपायर् कार्यं कृतवान् जीवन् डी घोषः जन्मलाभं कृतवान्।
- १९५७ – सोवियतसंघेन नोवाया ज़ेमल्या इत्यस्मिन् स्थले परमाणुपरीक्षणं कृतम्।
- १९७२ – मेक्सिकोदेशे रेलयानदुर्घटनेन २०८ जनाः मृताः।
- १९७३ – योम्किप्पुर् दिने मिस्रदेशः सीरियादेशश्च इस्राएल्देशे आक्रमणं कृतवन्तौ।
- १९८० – गुयाना संविधानं स्वीकृतवती।
- १९८१ – काहिरायां सैनिकपरेड् मध्ये अन्वर् सादात् नामकस्य राष्ट्रपतिः हतवान्।
- १९८३ – पंजाबराज्ये राष्ट्रपतिशासनं प्रविष्टम्।
- १९८७ – फिजीदेशः गणराज्यरूपेण घोषितः।
- १९९४ – यूनेस्को संस्थया १९९५ तमं वर्षं संयुक्तराष्ट्रसहिष्णुतावर्षम् इति घोषितम्।
- १९९५ – द्वौ स्विस् वैज्ञानिकौ प्रथमं सौरमण्डलात् बहिर्ग्रहम् अन्वेष्टवन्तौ।
- २००० – यूगोस्लावियादेशे रक्तहीनजनक्रान्त्या मिलोसेविचः पलायितः, कोस्तुनिका राष्ट्रपतिरभवत्।
- २००६ – संयुक्तराष्ट्रेण लेबनान्प्रदेशे शान्तिसैन्येषु बलप्रयोगस्य अधिकारः प्रदत्तः।
- २००७ – परवेज् मुशर्रफः पाकिस्तानस्य राष्ट्रपतिरूपेण पुनः निर्वाचितः।
- २००८ – भारतीयरिज़र्व्बैंक् संस्थया सी.आर्.आर्. अर्धप्रतिशतेन न्यूनीकृतम्।
जन्मदिवसाः :
- १६७९ – नेकसियरः, मुग़लवंशस्य द्वादशः बादशाहः।
- १८७९ – हुसैन् अहमद् मदनी, ख्यातः इस्लामीविद्वान् स्वातन्त्र्यसेनानी च।
- १८९३ – मेघनादसाहा, प्रसिद्धः भारतीयवैज्ञानिकः।
- १९२२ – कृपालुमहाराजः, प्रेममन्दिरस्य संस्थापकः।
- १९३० – भजनलालः, हरियाणाराज्यस्य त्रिवारं मुख्यमन्त्रि।
- १९४४ – जीतनराम् माँझी, बिहारराज्यस्य पूर्वमुख्यमन्त्रि।
- १९४६ – विनोदखन्ना, प्रसिद्धः चलचित्रअभिनेता च राजनेता च।
- १९६३ – बाबा खड्कसिंहः, पंजाबस्य स्वातन्त्र्यसेनानी।
निधनानि :
- १८५८ – नानासाहेबः, प्रथमस्वातन्त्र्ययुद्धस्य नायकः।
- १९७४ – वी.के. कृष्ण मेनन्, राष्ट्रवादी, राजनेता, कूटनीतिज्ञः च।
- १९७९ – दत्तो वामन् पोतदारः, मराठीसाहित्यकारः।
- १९८६ – गोकुलभट्टः, राजस्थानस्य क्रान्तिकारी समाजसेवकश्च।
- २००७ – लक्ष्मीमल्ल सिंघवी, कविः, न्यायविद्, संविधानविशारदः।
- २००७ – बाबासाहेब् भोसले, महाराष्ट्रस्य नवमः मुख्यमन्त्रि।
- २००९ – प्यारेलाल् खण्डेलवालः, राजनेता।
- २०११ – लुइस् प्रोतो बार्बोसा, गोवायाः राजनेता।
- २०१२ – बी. सत्या नारायण रेड्डी, पश्चिमबङ्गस्य राज्यपालः।
- २०१४ – मारियन् सेल्डस्, अमेरिकी नटी।
- २०२१ – अरविन्द् त्रिवेदी, सुप्रसिद्धः दूरदर्शनकलाकारः।
महत्त्वपूर्णः सप्ताहः :
वन्यजीवसप्ताहः — २ अक्टूबरात् ८ अक्टूबरपर्यन्तं देशे समग्रे आयोज्यते।
इति ०६ अक्टूबर दिनस्य इतिहाससारः संस्कृतभाषायाम्।
हिन्दुस्थान समाचार