महोत्सवशृंखलायां यात्रिभाटके डीजीसीएपरतया भविष्यति दृष्टिः
नवदिल्ली, 05 अक्टूबरमासः (हि.स.)।नागरिकविमाननमहानिदेशालयः (डीजीसीए) उत्सवकाले विमानयानयात्राणां संचालनं यात्रिभारं च कठोरया दृष्ट्या निरीक्षिष्यति। नागरिकविमाननमन्त्रालयेन निदेशालयं प्रति आदेशः दत्तः यत्, यदि हवाईभारेषु अत्यधिकवृद्धिः दृश्येत, तर्हि
Air Plane


नवदिल्ली, 05 अक्टूबरमासः (हि.स.)।नागरिकविमाननमहानिदेशालयः (डीजीसीए) उत्सवकाले विमानयानयात्राणां संचालनं यात्रिभारं च कठोरया दृष्ट्या निरीक्षिष्यति।

नागरिकविमाननमन्त्रालयेन निदेशालयं प्रति आदेशः दत्तः यत्, यदि हवाईभारेषु अत्यधिकवृद्धिः दृश्येत, तर्हि तेन तदनुसारं उचितानि उपायानि स्वीकरणीयानि।

डीजीसीए संस्थया विमानसंस्थाभिः सह अयं विषयः उपस्थापितः, च ताभ्यः उत्सवकाले अधिकविमानयात्राणां व्यवस्थां कर्तुं अनुरोधः कृतः।

विमानसंस्थाभिः उक्तं यत् ताः अतिरिक्तविमानयात्राः योजयन्ति।

तत्र इण्डिगो नाम्नी संस्था 42 मार्गेषु प्रायः 730 अतिरिक्तविमानयात्राः सञ्चालयति।

एयर इण्डिया तथा एयर इण्डिया एक्स्प्रेस 20 मार्गेषु मिलित्वा प्रायः 486 अतिरिक्तयात्राः संचालनं करतः।

स्पाइसजेट् अपि 38 मार्गेषु प्रायः 546 अतिरिक्तविमानयात्राः सञ्चालयति।

एवं डीजीसीए उत्सवकाले यात्रिकसुविधां सुनिश्चित्य, हवाईभारेषु न्याययुक्ततां स्थापयितुं सर्वतोपायं प्रयुङ्क्ते।

---------------

हिन्दुस्थान समाचार