सपा-कांग्रेसपक्षयोः जनाः बहुरूपिणः, उत्तरं लुंठयितुं कार्यं कुरुते - ब्रजेशपाठकः
-उत्तरप्रदेशः प्रथमा अर्थव्यवस्था निर्माणाभिमुखा, विपक्षस्य कथनेषु आगताः व्यापारिणः प्रयाग राजः, 05 अक्टूबरमासः (हि.स.)।रविवासरे भाजपा प्रयागराजमहानगरस्य तत्वावधानात् दक्षिणीविधानसभायां रामबागस्थिते एका होटले व्यापारीसम्मेलनम् आयोज्यताम्।मुख्यअति
सम्बोधित करते डिप्टी सीएम ब्रजेश पाठक


-उत्तरप्रदेशः प्रथमा अर्थव्यवस्था निर्माणाभिमुखा, विपक्षस्य कथनेषु आगताः व्यापारिणः

प्रयाग राजः, 05 अक्टूबरमासः (हि.स.)।रविवासरे भाजपा प्रयागराजमहानगरस्य तत्वावधानात् दक्षिणीविधानसभायां रामबागस्थिते एका होटले व्यापारीसम्मेलनम् आयोज्यताम्।मुख्यअतिथेः रूपेण प्रदेशस्य उपमुख्यमन्त्री ब्रजेशपाठकः उपस्थितानां व्यापारिणां प्रति जीएसटी-सुधार विषयकं भाषणं कृतवान्।

तेन उक्तम् —केन्द्रसरकारया जीएसटी-रिफॉर्म् क्रियतेन विश्वस्य ऐतिहासिककृत्यं संपन्नम्।प्रधानमन्त्री मोदी महङ्गी नियंत्रणाय प्रभावशाली जीएसटी-सुधारं कृतवन्तः।अद्य दिनप्रतिदिनोपयोगिनां वस्तूनां अधिकांशे शून्य-जीएसटी अस्ति।जीवनरक्षकऔषधीनां जीएसटी अपि न्यूनिता।भारतः शीघ्रगति-युक्तः आर्थिकः राष्ट्रः। २०१४ तमे वर्षे अष्टादश-नंबर इव आसीत्, अद्य चतुर्थस्थाने वर्तते।जीएसटी-सुधारानन्तरं व्यापारः चत्वारि-गुणितः जातः।उत्तरप्रदेशः अर्थव्यवस्थायाम् प्रथमस्थानं प्राप्तुं गच्छति।

तेन व्यापरिणः विपक्षस्य बहकावे न पडेत्यर्थम् उपदेशः।सपा-कॉंग्रेस् बहुरूपिणः इत्युक्तम्। ते उत्तरप्रदेशं लुटितवन्तः।प्रधानमन्त्री मोदीं विश्वस्य सर्वाधिकलोकप्रियनेता इत्यपि निर्दिष्टम्।प्रयागराजः भारतमातायाः केन्द्रम्।६७ करोड़जनाः महाकुम्भस्नाने संप्राप्ताः।व्यापरिणा निःशुल्कभोजनस्य आयोजनं कृतम्।

२०१४ तमे वर्षे प्रधानमन्त्री मोदी सत्ता संभालयत् यदा भारतः भ्रष्टाचारयुक्तदेशानां मध्ये परिचितः।कांग्रेसः भ्र्ष्टाचारजननी।मुंबईहत्याकाण्डे कसाब इत्यस्य आतंकवादिनः अपराधिणः कांग्रेस् द्वारा भोजनं प्रदत्तम्।भाजपा-सरकारे उत्तरप्रदेशे व्यापरिणां प्रति अनुचितदृष्टिं किमपि दत्तम् इति सर्वे जानन्ति।पूर्वं एकैकायाः वाहनायां दश-दशः शस्त्रयुक्ताः व्यापरिणां प्रति गुंडाट्याक्सं वसूलयन्ति स्म।

उपमुख्यमन्त्री स्पष्टीकृत्य —“समाजवादी पार्टी-नारा: ‘खालीप्लाट्-हमारा’” इति।प्रदेशे अद्य कानूनराज्यम्। ये यः कश्चित् कानूनं उल्लंघ्यते तस्य विरुद्धं भेदभावविना कर्तव्यं कृतम्।

तेन उक्तम् —महात्मा-गांधी-नाम्नि मत्स्यते मत्स्येण स्वदेशी कदापि प्रोत्साहनं न जातम्।आज पीलीभीत-बांसुरी, मुरादाबाद-पीतल, अलीगढ़-ताला इत्यादीनि प्रदेशजिलानां प्रसिद्धानि उत्पादाः विश्वे प्रसिद्धं प्राप्तवन्ति।तेषां मांगः दिनेन दिनं वर्धते।आवश्यकं यत् — भारतदेशस्य वस्तूनि क्रेतुं, यत्र भारतजनानां परिश्रमः निहितः।प्रधानमन्त्री मोदी जनसामान्ये स्वदेशी अंगीकाराय प्रेरणां जाग्रयन्ति।

कार्यक्रमस्य संचालनं भाजपा महानगर उपाध्यक्ष अनिल केसरवानी ‘झल्लर’ कृतवान्।मञ्चे उपस्थिति —कैबिनेट मंत्री नंदगोपालगुप्ता ‘नन्दी’, भाजपा महानगराध्यक्ष संजयगुप्ता, राणा चावला, विक्रमजीत भदौरिया, सुशील मिश्रा, राजीव नैय्यर इत्यादयः।

एयरपोर्ट-संवादः भाजपा मीडियाप्रभारी विवेक मिश्रा उक्तवान् यत् डिप्टी सीएम ब्रजेशपाठकः व्यापारीसम्मेलनाय प्रयागराजे आगतः।स्वागतं कार्यकर्तृभिः कृतम्।स्वागतकर्तारः — महानगराध्यक्ष संजयगुप्ता, गंगापाराध्यक्ष निर्मला पासवान, यमुनापाराध्यक्ष राजेशशुक्ल, डॉ शैलेषपाण्डेय, विजय श्रीवास्तव, प्रवक्ता पवन श्रीवास्तव, सह-मीडिया प्रभारी विवेक मिश्रा, विश्वास श्रीवास्तव, अजयसिंह, दीप द्विवेदी, श्यामप्रकाश पाण्डेय, परमानन्दवर्मा इत्यादयः।

सर्वधर्मसम्मानः, किन्तु गैरकानूनीक्रियाः न स्वीक्रियन्तेउपमुख्यमंत्री ब्रजेशपाठकः सामाजिकमाध्यमे संवादे उक्तवान् —सर्वधर्मानाम् सम्मानः, किन्तु गैरकानूनीक्रियाः अनुमन्यन्ते न।सर्वान् सह चालन्ति। यदि कोऽपि सडकं यातुं अराजकता कृत्वा प्रवृत्तः स्यात्, तर्हि क्रियायाः परिणामः भविष्यति।विपक्षस्य कार्यं — मिथ्यावचनं आरोपणं च।बिहार-निर्वाचन-सन्दर्भेउपमुख्यमंत्री उक्तवान् — निर्वाचन आयोगः निष्पक्षनिर्वाचनं करोति।विपक्षः संभावित-पराजयं दृष्ट्वा संवैधानिकसंस्थानां आरोपणं कृत्वा मुखं गोपयति।भाजपा-सर्वकारः प्रधानमंत्री नरेंद्र मोदी नेतृत्वे शुचिता, पारदर्शिता, गरीबकल्याणयोजनानां माध्यमेन जन-जनस्य विश्वासं प्राप्तवती।बिहारदेशे प्रचण्डबहुमत-युक्तं एनडीए-सरकारं आगमिष्यति।सपा-सरकारे गुंडागर्दी, अराजकता च यथास्थितिः अज्ञातं न।

हिन्दुस्थान समाचार