रामनगरस्य भरतमेलने चतुरो भ्रातॄन् मिलतः दृष्ट्वा श्रद्धालवः आह्लादिताः
—रामलीलाक्रीडांगणे अर्धरात्रिं यावत् चलिष्यति,सायंकालादाभ्य प्राप्स्यन्ति श्रद्धालवः वाराणसी,05 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्ये वाराणसी नगरे रामनगर उपनगरमध्ये, भरतमिलापरूपेण रामलीलां द्रष्टुं श्रद्धालवः शनिवासरस्य सायंप्रायं सम्मिलित्वा रामली
रामनगर का भरत मिलाप


भरत मिलाप


—रामलीलाक्रीडांगणे अर्धरात्रिं यावत् चलिष्यति,सायंकालादाभ्य प्राप्स्यन्ति श्रद्धालवः

वाराणसी,05 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्ये वाराणसी नगरे रामनगर उपनगरमध्ये, भरतमिलापरूपेण रामलीलां द्रष्टुं श्रद्धालवः शनिवासरस्य सायंप्रायं सम्मिलित्वा रामलीलाङ्गणं च परिमण्डलं च व्याप्य स्थितवन्तः।

लीलासमापनात् उपरि, मध्यरात्रे पर्यन्तं श्रद्धालकानां संचारः लीला स्थले निरन्तरः आसीत्।

रामनगरचौक् मध्ये रात्रौ प्रायः ११:३० वादने भरतमिलापं द्रष्टुं जनसमूहः सायंकालादेव प्रवृत्तः।

परिमण्डलस्य निकटे गृहाणां छत्सु अपि जनाः अवसस्थिता।

परम्परायाः अनुसारं रामनगरकिलात् सज्जिते हस्तिनि उपविष्टः पूर्वकाशीराजवंशजः कुँवरः डॉ॰ अनन्त नारायणसिंहः स्वकुलसदस्स्यैः सह निर्गतः।

स्थले उपस्थिते सहस्राणि जनाः “हर हर महादेव” उद्घोषेण तं स्वागतवन्तः।

डॉ॰ अनन्त नारायणसिंहः स्वकुलसदस्स्यैः च जनानां अभिवादनं करसंयुक्तं कृतवन्तः।

राजा भगवान् रामचन्द्रस्य स्वागतार्थं रामनगरकिला दुल्हनावत् सज्जितम्।

लीलाकाले नन्दिग्रामे पर्णकुट्यां उपविष्टः भगवान् श्रीरामस्य आगमनाय प्रतीक्षां कुर्वन् राजकुमारः भरतः,

यदा ब्राह्मणवेषेण आगतः हनुमान् तं श्रीरामस्य आगमनसमाचारं सूचयामास,

तदा भरतः अत्यन्तं हृष्टः।

कथासर्वं श्रुत्वा भरतः एषः समाचारः गुरु वशिष्ठ तथा मातृभ्यः सूचयामास,

सर्वेभ्यः सह मिलित्वा श्रीरामस्य स्वागताय अयोध्यादेशिमासं प्राप्य आगतवन्तः।

श्रीरामं दृष्ट्वा भरतः शत्रुघ्नश्च तेषां चरणयोः पतितवन्तः।

महताब्याः प्रकाशे च चत्वारः भ्रातरः मिलित्वा सन्तः।

गुरुः वशिष्ठः सुमन्तं आह्वयित्वा रामराज्याभिषेकाय तैयारी निर्देशयति।

सर्वे स्नात्वा नूतनवस्त्रं धारयन्ति।

अत्र एव भगवतः आरतीकृत्वा लीला विश्रान्तये प्राप्यते।

अद्भुतस्य पञ्चदशमिनटस्य अलौकिकदृश्यस्य साक्ष्याय सहस्राणि श्रद्धालवः मध्यरात्रि पर्यन्तं स्थितवन्तः।

भरतमिलापाय रामनगरचौक् मार्गे यातायातं प्रतिबन्धितम्।

सामनेघाट्, टेंगरा मोड़, पंचवटीतिराहा, पीएसीतिराहा इत्यादि मार्गेभ्यः रामनगरचौक् प्रति आगन्तव्ये वाहनानि मार्गान्तरितानि।

नाटी इमली ऐतिहासिकं मैदानं लगातार द्वितीयदिनं भरतमिलापस्य साक्षी जातम्।

श्रीमौनी बाबा रामलीला कमिटी अधीनात् नाटी इमली मैदानं शनिवासरे भरतमिलाप आयोजनं कृतम्।

क्रीडांगणे सहस्रसंख्यया भगवान् राम, लक्ष्मण, माता सीता यथा सन्देशं वहन्तः श्रीहनुमान् नन्दिग्रामं प्रति आगताः।

तत्र भरतशत्रुघ्नेभ्यः सह सर्वे अयोध्यावासी भगवतः आगमनसन्देशं प्राप्तवन्तः।

सन्देशः दत्त्वा हनुमान् तत्क्षणात् नाटी इमली भरतमिलापमैदानाय प्रस्थानम् अकरोत्।

सन्देशं श्रुत्वा भरतश्च अयोध्यावासीभिः सह अयोध्याभवनविशेष्वरगञ्ज यात्य च भरतमिलापचबूतरे प्रस्थानम् अकरोत्।

भरतशत्रुघ्नश्च चबूतरे दण्डवत् प्रणामं कृतवन्तः।

इदं दृष्ट्वा रामलक्ष्मणौ पुष्पकविमानेन दौडन्तौ भरतशत्रुघ्नौ आलिङ्गन्ते।

अयं भावुकमिलनं दृष्ट्वा मैदाने उपविष्टाः सहस्राणि श्रद्धालवः हृष्टाः।

चत्वारः भ्रातरः साक्षात्कारं दृष्ट्वा चारोत्रिके जयश्रीरामः, हरहरमहादेव उद्घोषः कूजनम् आरब्धम्।

चारो भ्रातरः मातृजानक्याः आरतीकृत्वा पुष्पकविमानं कन्धे धृत्वा यादवबन्धवः श्रद्धालवश्च नाटी इमली, बगवावीर, दारानगर, महामृत्युंजय, विशेष्वरगञ्ज इत्यादि मार्गेण मौनीबाबाशिवालाय अयोध्याभवने प्राप्यन्ते।

मार्गे मार्गे भक्तैः पुष्पकविमाने चारो भ्रातरः आरतीकृताः।

समितेः पण्डितः श्रीराम शर्मा अतिथीनां स्वागतं कृतवान्।

---------------

हिन्दुस्थान समाचार