विकलांगएसोसिएशनअधिकारिणः सम्मानिताः -वीरेंद्रकुमारः
कानपुरम्, 05 अक्टूबरमासः (हि.स.)।जिलाधिकारीः जितेन्द्रप्रसादसिंहः, मुख्यचिकित्साधिकारी डा॰ हरिदत्तनेमिः, जिलादिव्याङ्गजनसशक्तीकरणाधिकारी विनय उत्तमः च सम्मानं प्राप्स्यन्ति। एषः सम्मानः सप्तम्यां अक्टूबरमासस्य तस्मिन् सिद्ध्यर्थं प्रदास्यते, यतः अस्
बैठक के दौरान एसोसिएशन के पदाधिकारी एवं सदस्यों का छायाचित्र


कानपुरम्, 05 अक्टूबरमासः (हि.स.)।जिलाधिकारीः जितेन्द्रप्रसादसिंहः, मुख्यचिकित्साधिकारी डा॰ हरिदत्तनेमिः, जिलादिव्याङ्गजनसशक्तीकरणाधिकारी विनय उत्तमः च सम्मानं प्राप्स्यन्ति।

एषः सम्मानः सप्तम्यां अक्टूबरमासस्य तस्मिन् सिद्ध्यर्थं प्रदास्यते, यतः अस्मिन् जनपदे यू॰डी॰आई॰डी॰ कार्डनिर्माणकार्ये उत्तरप्रदेशस्य सर्वेषां जनपदानां मध्ये प्रथमस्थानं प्राप्तम् अस्ति।

एतत् सूचना विकलाङ्गसंघटनस्य अध्यक्षेन वीरेंद्रकुमारेन रविवासरे प्रदत्ता।जनपदात् एकः सकारात्मकः उपक्रमः अभ्युदितः अस्ति, यत्र विकलाङ्गसंघटनस्य सभायां निर्णयः कृतः यत् —“यू॰डी॰आई॰डी॰ कार्डनिर्माणे उत्कृष्टकार्यं कुर्वन्तः अधिकारीणः सम्माननीयाः स्युः” इति।

कानपुरजनपदः अस्मिन् कार्ये सम्पूर्णप्रदेशे प्रथमस्थानं प्राप्तवान्।एतत् यशः कानपुरप्रशासनस्य कठोरपरिश्रमाय तत्पराय च वृत्तये अर्पितम् अस्ति।अत एव संस्थायाः निर्णयोऽभवत् यत् सप्तम्यां अक्टूबरमासस्य —जिलाधिकारी जितेन्द्रप्रसादसिंहः, मुख्यचिकित्साधिकारी डा॰ हरिदत्तनेमिः, दिव्याङ्गजनसशक्तीकरणाधिकारी विनय उत्तमः च सम्मानं लप्स्यन्ते।

संघटनाध्यक्षेन उक्तंयत्र अन्येषु जनपदेषु कार्डनिर्माणे कठिनताः दृश्यन्ते, तत्र अस्मिन्नेव नगरे अधिकं षोडशलक्षाधिकं दिव्याङ्गजनानां सत्तायामपि कार्यं शीघ्रतया सम्पन्नम्।अनेन लाभार्थिनः महत्तरं रक्षणलाभं प्राप्नुवन्ति।

हिन्दुस्थान समाचार