Enter your Email Address to subscribe to our newsletters
पटना, 5 अक्टूबरमासः (हि.स.)।
छपरा नगरं च तस्य समीपेण क्षेत्राणि च शुक्रवासरे आरभ्य शनिवासरे प्रातःकालेपर्यन्तं भीषणवृष्ट्या पूर्णतया व्यथितानि जातानि।
दीर्घसमयं घोरघोषैः सह जातवृष्ट्या नगरस्य अधिकांशेभ्यः क्षेत्रेभ्यः जलजमावस्य भीषणावस्थां सृजिता।
वृष्ट्याः २४ क्लेशपूर्णघण्टानन्तरं अपि, प्रमुखबाजारात् आरभ्य आवासीय क्षेत्राणि च सरकारी कार्यालयानि पर्यन्तं जलजमावस्य अवस्था एव विद्यमाना। रविवासरे कार्यालयाः न खुल्यन्ते स्म, किन्तु बाजारेषु विक्रेतारः आगतवन्तः, येषां वस्तूनि इत्यादयः जलेन नष्टानि अभवन्।
मार्गाः सरोवरसमाना जाताः, यदा निचलेषु क्षेत्रेषु जनानां गृहेषु अपि जलप्रवेशः जातः। अनेकानि मोहल्लानि विद्युत् आपूर्ति बाधिता, येन जनानां क्लेशः अधिकः अभवत्।
नगरस्य प्रमुखेषु क्षेत्रेषु—थानाचौकात् नगरपालिकाचौकं, भगवानबाजारथानारोड्, बसअड्डा नगरनिगमकार्यालयं, समाहरणालयपरिसरं, अनुमण्डलपदाधिकारीकार्यालयपरिसरं च—अपि जलभरावस्य अवस्था गंभीरतया विद्यमाना।
नगरसफाय्याः दायित्वं वहन्ति नगरनिगमपरिसरे अपि जलप्रवाहः जातः। निगमस्य वाहनानि जलमध्ये निःसप्तानि। अतः अपि जिलाधिकारीवास, वरिष्ठपुलिसअधीक्षकवास च जलजमावयुक्तानि।
स्थानीयजनाः वदन्ति यत् नगरनिगमस्य नालानि निकासव्यवस्था पूर्णतया विघ्निता। वृष्टिः आरभ्यते यथा जलं मार्गेषु संचितं जातं, शीघ्रमेव सम्पूर्णं नगरं जलमग्नं जातम्। नगरनिगमस्य पम्पिंगसेट् तथा सफाय्यकर्मचारिणः नियोजनं स्युः इत्यस्य दावा अभवत्, किन्तु अनेकानि क्षेत्राणि २४ घण्टानन्तरं अपि विद्युत् ताराः भ्रष्टाः एव। तद्धीनं, क्षतिप्राप्तानि वृक्षाणि अपि मार्गात् न निक्षिप्तानि।
स्थिति: गंभीरतां दृष्ट्वा, जिलाधिकारीणः बिहारविधानसभा-सर्वनिर्वाचन-२०२५ सम्बन्धितं मतदानपदाधिकारी-कर्मचारिणां प्रशिक्षणं दिनाङ्के ५, ६, ७ अक्टोबर् २०२५ पर्यन्तं, आदेशपर्यन्तं स्थगितं कृतवन्तः। अन्ये प्रशिक्षणाः यथावत्।
जिलाधिकारी अमन समीरः अधिकारियों निर्दिष्टवन्तः जलनिकासकार्ये शीघ्रता कर्तुं, राहतकार्याणां निरीक्षणं कर्तुं, प्रभावितेषु क्षेत्रेषु आवश्यकसुविधाः विद्युत्स्थापनं च शीघ्रं कर्तुं।
एवंच, आपणेषु मौनमयता व्याप्ता। अनेकानि व्यापारिक प्रतिष्ठानानि बन्दानि।
नगरवासिनः वदन्ति यत् प्रतिवर्षे क्षुद्रवृष्ट्याः अपि छपरा डूब्दति, नगरनिगमस्य स्थायी समाधानं न प्राप्यते। वृष्ट्या नगरनिगमस्य कार्यप्रणाली पुनः प्रश्नचिह्नं सृष्टम्। अद्यापि राहतकार्याणि प्रवर्तन्ते, किन्तु नगरस्य सामान्य अवस्था लम्बसमयं गृहीतुं शक्नोति। वातावरणविभागस्य चेतावनी प्रेषिते, प्रशासनं पूर्णतः अलर्ट्-मोडे स्थितम्।
---------------
हिन्दुस्थान समाचार