Enter your Email Address to subscribe to our newsletters
- मिशन माटी दीप महोत्सवे 5151 दीपाः प्रज्ज्वलिताः
गुरुग्रामः, 5 अक्टूबरमासः (हि.स.)।
हरियाणा-राज्ये उद्योग-वाणिज्य-पर्यावरण-मन्त्री राव् नरबीर् सिंहः उक्तवान् यत् – प्रधानमन्त्री नरेंद्र् मोदी कृते आवाहनानुसारं एषा वर्षे प्रत्येकः देशवासी “वोकल् फॉर् लोकल्” संकल्पेन स्वदेशीय-दिपैः दिवालीं आयोजयेत्। भारतीय-उत्पादनेषु व्ययः केवलं राष्ट्रस्य अर्थव्यवस्थां दृढीकर्तुं न, अपि तु रोजगार-सृजनाय अपि योगदानं दास्यति, तथा आत्मनिर्भर-भारत् संकल्पं साकारं करिष्यति।
राव् नरबीर् सिंहः शनिवासरे रात्रौ फर्रूखनगर मध्ये प्रजापति-कुम्भकार-संघेन आयोजिता नवमम् “मिशन् माटी-दिप् महोत्सवम्” कार्यक्रमं मुख्य-अतिथेः रूपेण सम्बोधितवन्तः। अस्मिन् कार्यक्रमे सामुदायिक-केंद्रपरिसरे एकसाथं ५१५१ दीपानाम् प्रज्ज्वलनं कृतम्।
एतस्मिन् अवसरे मन्त्री नगर-पालिका फर्रूखनगर् कार्यालयम् तथा लायब्ररी-भवनं अपि शिलान्यासयत।
कार्यक्रम-संबोधनं कुर्वन् राव् नरबीर् सिंहः उक्तवान् – प्रधानमन्त्री नरेंद्र् मोदी कृते “वोकल् फॉर् लोकल् – लोकल् फॉर् ग्लोबल्” दृष्टिकोणं अद्य देशभरि अद्भुतं समर्थनम् प्राप्नोत। प्रत्येक-नागरिकस्य नैतिक-दायित्वं यत् – स्वदेशीय-उत्पादने प्राधान्यं दत्त्वा राष्ट्रहिताय विदेशीय-वस्तूनां निर्भरता न्यूनं कुर्यात्।
तेन प्रजापति-समाजस्य प्रशंसा कृत्वा उक्तम् – प्रजापति-समाजः परम्परा, संस्कृति, स्वदेशीय-पहचानस्य जीवंत-प्रतिम् अस्ति। ते निर्मिता मिट्टी-दिपाः केवलं गृहे उज्जवलता न, अपि तु भारतीय-कला-कौशलस्य संदेशं अपि ददति।
राव् नरबीर् सिंहः उक्तवान् – दिवाली केवलं प्रकाश-उल्लासस्य पर्वः न, अपि तु आर्थिक-आत्मनिर्भरता-उत्सवः अपि अस्ति। यदा वयं मिट्टी-दिपान् प्रज्वलयामः, केवलं गृहे न, अपि तु राष्ट्रे प्रजापति-समाजस्य जीवनम् अपि प्रकाशेन व्यापयामः।
तेन उक्तं यत् अद्यापि देशे लाखानि कुम्हाराः, बढ़ईः, हस्तशिल्पीः, लघु-विक्रेतारः स्वकृतिश्रमात् भारतीय-आर्थिक-व्यवस्थायाः मूलाधाराःसन्ति।
राव् नरबीर् सिंहः उपस्थितजनान् आवाहयत् – एषा वर्षे प्लास्टिक-रहित-दिवालीं आयोजयत। प्लास्टिकस्य उपयोगं त्यक्त्वा मिट्टी-दिपान्, वस्त्र-थैलानि, प्राकृतिक-सज्जा च प्रयुक्त्वा पर्यावरण-संरक्षणे योगदानं ददातु।
मन्त्री उक्तवान् – सरकारः स्वदेशीय-उद्योगस्य विकासाय निरन्तरं प्रयत्नं कुर्वन्ति। मुख्यमंत्री नायब् सिंह् सैनी नेतृत्वे राज्य-सरकारस्य लक्ष्यं यत् – हरियाणायाः प्रत्येकः क्षेत्रः आत्मनिर्भरः तथा औद्योगिकरूपेण दृढः भविष्यति।
अस्मिन अवसरे अन्ताराष्ट्रिय-मूर्ति-कारः नरेश् कुमावत्, नगर-पालिका फर्रूखनगर् अध्यक्षः बीरबल् सैनी, उप-निदेशकः प्रदीप्, संस्था-प्रधानः सुरत् सिंहः, उप-प्रधानः देवकरणः, सचिवः दिनेशः, सरपंच्-एसोसिएशन् अध्यक्षः च हाजीपुर-सरपंचः धर्मपालः सहित अन्ये गणमान्यः उपस्थिताः।
----
हिन्दुस्थान समाचार