Enter your Email Address to subscribe to our newsletters
झाबुआ, 5 अक्टूबरमासः (हि.स.)।
भारतीय जनता पक्षः (भाजपा) विश्वासं विकासे धारयति, तथा वयं सामाजिक-सामरस्यानां समर्थकाः स्मः। भाजपा शासनकाले देशे च प्रदेशे च विविध-योजनानां अन्तर्गतं सर्वेऽङ्गेषु विकासः जातः, निर्भयतायाः च वातावरणं निर्मितम्।
इदं वचनं नगरीय-विकासं च आवासं, संसदीय-कार्य विभागस्य मन्त्री, मध्यप्रदेश-सर्वकारे, कैलाश् विजयवर्गीयः मध्यप्रदेशस्य जनजातीय-बहुल्य-झाबुआ-जिलायाः अणुविभागीय-मुख्यालयं थांदला मठवाला-कुवा-चौरस्मिन् स्थानस्थे भारतीय-जनता-पार्टी द्वारा आयोजिता-आमसभायां भाष्यमाने उक्तवान्। विजयवर्गीयः शनिवासरे रात्रे विलम्बेन सभां संबोधितवन्तः। रात्रिविलम्बस्य उल्लेखं कुर्वन् ते कांग्रेस् पार्टीं प्रति तन्जं कृत्वा उक्तवन्तः यत्, कांग्रेस् शासनकाले अनेन समये दूर्बलं जनानां दृष्टिः प्राप्तः।
आयोजितसभायाः पूर्वं मन्त्री लोकमाता देवी अहिल्याबाई होल्कर तस्या: ३००-तमा जयन्त्याः वर्षे अवसरं आयोज्य, अहिल्याबाई होल्करः स्थापिता नगरस्य प्राचीनं काशी विश्वनाथ-महादेव-मन्दिरं मध्ये देवी अहिल्याबाई होल्करस्य मूर्तिं उद्घाटयत्, पद्मावती-शुद्धिकरणस्य भूमिपूजनं च अन्ये विकास-कर्मणि अपि कृतवन्तः। मन्त्री आगमनाय प्रशासन-पुलिस् माकूलं व्यवस्थां कृतवन्तः।
केबिनेट-मन्त्री कैलाश् विजयवर्गीयः स्वस्य भाषणं प्रति उक्तवन्तः यत् भाजपा शासनकाले शासनस्य विविध-योजनाभ्यां निर्धनवर्गः सहितः सामान्यजनाः लाभं प्राप्नुवन्ति। ते प्रधानमन्त्री आवास-योजना का उल्लेखं कृत्वा उक्तवन्तः यत् अस्य योजनायाः अन्तर्गतं झाबुआ-जिलायै १६८० करोड-रूप्यकाणि प्रदत्तानि, तथा किसान-सम्मान-निधि द्वारा कृषकानां हिताय कार्यं अकृतम्।
विजयवर्गीयः उक्तवन्तः यत् शासनस्य एतादृशाः विविधाः योजनाः अन्यवर्गं अपि लाभं प्रददाति।
केबिनेट-मन्त्री विजयवर्गीयः तान् अपि आलोचयत् ये जनाः उक्तवन्ति यत् आदिवासी हिन्दू न सन्ति। ते उक्तवन्तः यत्, यदि कोऽपि हिन्दू अस्ति, स आदिवासी एव। आदिवासी-भाइः शिवाजी-महाराज् तथा महाराणा-प्रतापस्य नेतृत्वे राष्ट्रस्य रक्षायै स्वयम् अर्पितवन्तः, तथा आदिवासिभिः गुरिल्ला-संग्रामस्य आरम्भः अकृतः।
तेषां षड्यन्त्रपूर्ण-बयानानां तथा जनजातीय-बहुल्य-झाबुआ-जिलायां धर्मान्तरणस्य कुत्सित-प्रयासानां विषये चिन्ता व्यक्त्वा सभा-सम्मुखं उक्तवन्तः – झाबुआ-जिला संवेदनशीलः अस्ति, आदिवासीनां गुमराह्यते धर्मान्तरणे च, तेषां धर्म-जाती विभागनं च आपत्करं भवेत्। एतेषां प्रयत्नानां निरोधः आवश्यकः। विजयवर्गीयः आदिवासीनां आव्हानं कृत्वा उक्तवान् – भवतः अग्रे आगन्तुं, एवं षड्यन्त्रान् नाशयितुं।
विजयवर्गीयः थांदला-नगरस्य स्वसम्बन्धं भावपूर्णं विश्लेष्य उक्तवान् – थांदला पुण्यभूमिः अस्ति। एषा महान्-सन्तानां साधना-स्थली, तपोभूमिः च। अत्र निवसन्तः सौभाग्यं यत् पद्मावती-नदी पुण्यसलिला वहति।
केबिनेट-मन्त्री कैलाश् विजयवर्गीयः लोकमाता देवी अहिल्याबाई होल्करस्य ३००-तमा जयन्त्याः वर्षे अवसरं, मां पद्मावती-नदी-तीरे काशी विश्वनाथ-मन्दिरे, अहिल्याबाई होल्कर स्थापिता प्राचीनं काशी विश्वनाथ-महादेव-मन्दिरे, पुण्यश्लोका सहितं देवी अहिल्याबाई होल्करस्य मूर्तिं उद्घाटयत्, पद्मावती-शुद्धिकरणस्य भूमिपूजनं च कृतवन्तः। कुलं ८३२.३२ लाख करोड़-रूप्यकाणां विकास-कर्माणि भूमिपूजितानि। नगरे विजयवर्गीयस्य स्वागतं विभिन्न-संगठनेन नागरिकैः च आत्मीयतया अभवत्।
मन्त्री नियत-समयं यावत् विलम्बेन आगत्य, तदपि विभिन्न-मन्दिरेषु भगवान् दर्शनं कृत्वा तेषां विषये जिज्ञासा अपि कृतवान्।
मन्त्री नगरपरिषदायां अमृत् २.० योजना अन्तर्गत ३४६.३२ लाख-रूप्यकाणां ४ परियोजनानां भूमिपूजनं, तथा स्वच्छ-भारत्-मिशन २.० योजना अन्तर्गत ४८६ लाख-रूप्यकाणां २ परियोजनानां भूमिपूजनं कृतम्। तेषु कार्येषु पद्मावती-नदी-शुद्धिकरणाय ४०५ लाख-रूप्यकाणि सीवेज्-ट्रीटमेण्ट्-प्लान्ट् निर्माणाय, फ्लोटिंग-इन्टेक्-वेल्, टैंक्, पाइपलाइन-विस्ताराय ३.१४ करोड-रूप्यकाणि समाविष्टानि। अन्येषु कार्येषु – जलाशय-पुनरुद्धारणाय ३२.३२ लाख-रूप्यकाणि, वॉशरूम्-स्थापनाय ८१ लाख-रूप्यकाणि समाविष्टानि।
मन्त्री-दौरे प्रदेशस्य महिला बालविकास-मन्त्री निर्मला भूरिया, भारतीय-जनता-पार्टी अनुसूचित-जन-जनजातीय-मोर्चा प्रदेशाध्यक्ष कलसिंह भाबर, प्रदेश भाजपा-मन्त्री संगीता सोनी, वरिष्ठ भाजपा नेता विश्वास सोनी, नगरपरिषद् अध्यक्ष लक्ष्मी सुनील पणदा, जिलायाः विविध-नगरपरिषद् अध्यक्षाः, पार्षदाः, पार्टी पदाधिकारीः सहितं जनसमूहः उपस्थितः।
सभायां महिला बालविकास-मन्त्री निर्मला भूरिया, भाजपा अनुसूचित-जन-जनजातीय-मोर्चा प्रदेशाध्यक्ष कलसिंह भाबर, जिलायाः भाजपा नेता सुनील पणदा, भाजपा पार्षद गोलू उपाध्याय च सम्बोधनं कृतवन्तः।
---------------
हिन्दुस्थान समाचार