Enter your Email Address to subscribe to our newsletters
- दक्षिण चीन सागरे हिंद-प्रशांत क्षेत्रे नियुक्तविमानस्य जातमुत्साहेन स्वागतम्
नवदिल्ली, 05 अक्टूबरमासः (हि.स.)। दक्षिणचीनसागरस्य च हिन्द-प्रशान्तक्षेत्रस्य च पूर्वीसमूहस्य परिचालननियुक्ते अन्तर्गतं भारतीयनौसेनाया: स्वदेशीक-स्टील्थ्-फ्रिगेट् आईएनएस ‘सह्याद्रि’ मलेशियायाः त्रिदिनपर्यटनं समापयत्। केमामनबन्दरगाहे २ अक्टोबर् २०२५ तमे दिनाङ्के प्राप्य, रॉयल् मलेशियाई नौसेना भारतीयं जलयानं हार्दिकतया स्वागतं कृतवती, द्वयोः राष्ट्रयो: स्थिर-सांस्कृतिक-संबन्धानां च साझा-समुद्रीपरम्पराणां च उत्सवं अर्चितम्।
स्वदेशीक-रूपेण अभिकल्पितम्, निर्मितम् च २०१२ तमे वर्षे आयोग्यम् आईएनएस सह्याद्रि शिवालिक् श्रेण्याः मार्गदर्शित-मिसाइल-स्टील्थ्-फ्रिगेट्स् मध्ये तृतीयं जलयानम् अस्ति। एषः जलयानः 'आत्मनिर्भर भारत्' पहेल्याः उत्कृष्टं उदाहरणं वर्तते तथा द्विपक्षीय-बहुपक्षीयाभ्यासानां परिचालनतैनात्याः च अंगः अभवत्। आईएनएस सह्याद्रेः एषा मलेशियायाः तृतीयम् यात्रा अस्ति। पूर्वं २०१६ तमे वर्षे सद्भावनामिशनाय पोर्ट् क्लैङ्ग् मध्ये आगतम्। अनन्तरं २०१९ तमे वर्षे कोटा किनाबालु मध्ये समुद्र-लक्ष्मण् अभ्यासे भागं अकृतवती। एते यात्राः द्वयोः राष्ट्रयो: दृढं तथा विकसितं नौसैनिक-संबन्धं प्रकाशयन्ति।
नौसेनायाः कप्तान् विवेक् मधवाल् कथयन्ति यत्, दक्षिणचीनसागरस्य च हिन्द-प्रशान्तक्षेत्रस्य च आईएनएस सह्याद्रेः परिचालनतैनातिः एषः क्षेत्रे उत्तरदायित्वपूर्णं समुद्रीहितधारकं च लोकप्रियं सुरक्षा-साझीदारं इति प्रकाशयति। केमामनबन्दरगाहे एषः जलयानस्य आगमनं भारत-मलेशिया समुद्री-सैन्य-सहकार्यं दृढीकृत्यन्ति। तदनुसारं, द्वयोः नौसेनयो: अन्तर्सञ्चालन-क्षमता वर्धिता, उत्तमानि नौसैनिक-प्रथानां च आदानप्रदानं जातम्।
त्रिदिनपर्यटनस्य अन्तर्गतं जलयानस्य कमान्डिंग् अफिसर् रॉयल् मलेशियाई नौसेना-वरिष्ठाधिकारीभ्यः शिष्टाचार-संवादं अकरोत्। तस्मिन वार्तालापे नौसेना क्षेत्रस्य उप-कमान्डर्, प्रथम् एड्मिरल् अब्द् हलीम् बिन् कमरुद्दीन् अपि सम्मिलितः। एषा यात्रा व्यावसायिक-आदानप्रदानम्, भारतीयनौसेना-आरएमएन अधिकारीयो: पारस्परिक-दौरे, पारस्परिक-प्रशिक्षणम्, द्वयोः नौसेनयो: क्रीडाकर्म तथा आईएनएस सह्याद्रेः चालकदलाय नगरस्य मनोरञ्जनात्मक-पर्यटनं च सम्मिलितम्। चालकदलम् एकं योगसत्रं च दान-कार्यक्रमं च आयोजयत्, यत् स्वास्थ्यं, करुणा च भारत-मलेशिया मैत्री-प्रगाढतां च दर्शयति।
कप्तान् मधवालः उक्तवान् यत् भारत-मलेशिया मध्ये समृद्धः बहुमुखी सम्बन्धः अस्ति, यः शताब्दीयानां प्राचीन-सांस्कृतिक-सामाजिक-आर्थिक सम्बन्धैः निर्मितः। भूराजनीतिक-समुद्रीपरिदृश्ये हिन्द-प्रशान्तक्षेत्रस्य निरन्तरं वर्धमानं महत्वं दृश्यते, द्वयोः राष्ट्रयोः क्षेत्रीय-सहमत्या निर्माणस्य तात्त्विकं महत्त्वं शीघ्रं अवगतम्। भारत-मलेशिया मध्ये नौसेना-से-नौसेना संपर्कः द्विवार्षिकं लीमा प्रदर्शनी तथा मिलान् अभ्यासः माध्यमेन विगतेषु वर्षेषु निरन्तरं वृद्धिं प्राप्तवान्। भारतीयनौसेना-आरएमएन जलयानयोः मध्ये २०२४ तमे वर्षे समुद्र-लक्ष्मण् नामकं क्षेत्रीय-प्रशिक्षण-अभ्यासः द्वयोः राष्ट्रयोः समुद्री-सुरक्षा-सहकार्ये प्रतिबद्धतां प्रकाशयति।
----------------------
हिन्दुस्थान समाचार