झारखण्डे ईसाई मिशनरी-जीहादीणां शासनं प्रवर्तते – बजरङ्गदलः
रांची, ०५ अक्टूबर (हि.स.)। सिमडेगा-जिलायाः गोपनीय शाखा इत्यस्य पत्रस्य प्रकाशनेन केवलं ईसाई मिशनरीजनानां आमन्त्रणं कृतम् इत्यस्मिन् विषयि बजरङ्गदलः आपत्तिं प्रकटयत्। अस्मिन् निर्णये विषये झारखण्ड प्रान्त-संयोजकः रंगनाथः महतो उक्तवान् — “अत्र हेमन्त स
जिला प्रशासन की ओर से जारी किया गया लेटर


फाइल फोटो  रंगनाथ महतो


रांची, ०५ अक्टूबर (हि.स.)। सिमडेगा-जिलायाः गोपनीय शाखा इत्यस्य पत्रस्य प्रकाशनेन केवलं ईसाई मिशनरीजनानां आमन्त्रणं कृतम् इत्यस्मिन् विषयि बजरङ्गदलः आपत्तिं प्रकटयत्। अस्मिन् निर्णये विषये झारखण्ड प्रान्त-संयोजकः रंगनाथः महतो उक्तवान् — “अत्र हेमन्त सोरेन शासनं न अस्ति, किन्तु ईसाई मिशनरी-जीहादीणां शासनं प्रवर्तते।” तेन उक्तम् — “अयं गोपनीय शाखायाः पत्रं तत्र प्रकाशितं स्पष्टं उदाहरणम् अस्ति। उक्त पत्रस्य विषयः धर्मनिरपेक्षं शासनं न दर्शयति, किन्तु पूर्वाग्रहेण ग्रसितं सांप्रदायिकं मनसः लब्धं शासनं प्रतीतते।” महतो उक्तवान् — “बैठकायाः विषयः सर्वे मत-पंथाः रक्षणाय नास्ति, केवलं ईसाई-मत एव। बैठकायां उपस्थिताः अपि केवलं ईसाई-धर्मावलंबिनः एव, तथा जिलायाः सर्वे सरकारी पदाधिकारी एव चर्चायाम् भागं गृह्णन्ति। एतत् स्पष्टं करोति यत् झारखण्डस्य वर्तमानं शासनं हेमन्त सोरेनस्य शासनं न, किन्तु ईसाई मिशनरीणां विदेशी-धनैः सञ्चालितं शासनम् अस्ति। एकमात्रं उद्देश्यम् — राज्यस्य भोलेभाले अनुसूचित-जाती, अनुसूचित-जनजाति, दलिताः च, पिछडिताः च, धर्मान्तरणे महतीं प्रवृत्तिं करोतु।”

सः रविवासरे प्रेस-विज्ञप्तिं प्रकाशितवान्, यत्र उक्तम् — “प्रदेशे अन्य-उपासना-पद्धतिं माननेषु लोकेषु, तेषां आस्थायाः केन्द्राणि लक्ष्यम् कृत्वा नष्टिं, भीतिं, लोभ-लालचं च प्रदर्शयित्वा मूलधर्मात् भिन्नत्वाय गम्भीरं षड्यन्त्रं रच्यते। बजरङ्गदलः झारखण्डे एतत् किंचित् मूल्यं सह न सहिष्यति।”

सिमडेगा मध्ये केवलं न, किन्तु हिन्दू-मन्दिरेषु अपि तोडफोड कृतम्। कस्यचित् हिन्दू-त्योहारस्य पण्डालम् उपरि चर्चं निर्मितम्। परं अन्यतः चर्चस्य सुरक्षा हेतोः शासनं बैठकं आयोजयति। एतत् केवलं संयोगः न भवेत्। महतो उक्तवान् — “यदि शासनं उक्त पत्रे संदर्भे स्वदृष्टिं स्पष्टं न करोति, तर्हि समस्त झारखण्डे सर्वे हिन्दू-संगठनानि एकत्र कृत्वा बजरङ्गदलः चरण-क्रमेण आन्दोलनाय मार्गे अपतिष्यति।”

हिन्दुस्थान समाचार