खड़गपुर मंडले चमके स्थानके, स्वच्छतापक्षान्तर्गते ‘क्लीन स्टेशन ड्राइव’ द्वारा विकसितं चित्रम्
खड़गपुरम्, 05 अक्टूबरमासः (हि. स.)।दक्षिणपूर्वरेलवेमण्डले खड्गपुरनामके स्थले स्वच्छतापक्षवारः–२०२५ इत्यस्य अन्तर्गते रविवासरे “स्वच्छस्थानकं–शुचिस्थानकं” इति अभियानं अत्युत्साहेन सञ्चालितम्। मण्डलस्य सर्वेषु प्रमुखेषु लघुषु च स्थानकेषु एककालमेव स्वच
खड़गपुर मंडल में चमके स्टेशन निखरी तस्वीर


क्लीन स्टेशन ड्राइव’ से निखरी तस्वीर


खड़गपुर मंडल


खड़गपुर मंडल में चमके स्टेशन


खड़गपुरम्, 05 अक्टूबरमासः (हि. स.)।दक्षिणपूर्वरेलवेमण्डले खड्गपुरनामके स्थले स्वच्छतापक्षवारः–२०२५ इत्यस्य अन्तर्गते रविवासरे “स्वच्छस्थानकं–शुचिस्थानकं” इति अभियानं अत्युत्साहेन सञ्चालितम्।

मण्डलस्य सर्वेषु प्रमुखेषु लघुषु च स्थानकेषु एककालमेव स्वच्छताकार्ये प्रवृत्ते भवन्ति स्थानकप्राङ्गणानि झिलमिलितानि इव।

रेलप्रशासनम् अस्मिन् वर्षे स्वच्छतां केवलं औपचारिकतारूपेण न स्वीकरोति, अपि तु ‘जनसहभागितया जनाभियानरूपेण’ स्वीकृतवती।

प्रातःकाले एव रेलकर्मचारिणः, गृहस्वच्छतासेवकाः, अधिकारिणः, स्थानिकनागरिकाश्च सर्वे मिलित्वा स्वच्छतायां प्रवृत्ताः।

मञ्चाः (प्लेटफॉर्माः), प्रतीक्षालयाः, टिकटकक्षाः, परिसंचारप्रदेशः, नालिकाः, शौचालयाश्च सम्यक् प्रकारेण शुद्धीकृताः।

यात्रिकान् प्लास्टिकोपयोगं न कर्तुम् उपदिश्य रेलविभागेन ‘प्लास्टिकमुक्तस्थानक’स्य पुनः संकल्पः स्वीकृतः।

खड्गपुर–शालीमारस्थानकेषु बोतलनिक्षेपणयन्त्राणां (Bottle Crushing Machines) उपयोगः प्रोत्साहितः,

येन त्यक्ताः प्लास्टिकबोतलाः नालिकाः न बाधेरन् तथा स्थानकप्रान्तः स्वच्छः स्थातुं शक्नुयात्।

अन्येषु स्थानकेषु अपि सी.एस्.आर्. (कॉर्पोरेटसामाजिकदायित्वनिधिः) धनसहाय्येन तादृशयन्त्राणि स्थापयितुं योजना अस्ति।

स्वच्छतायाः सह पर्यावरणसंरक्षणम् अपि अस्य अभियानस्य भागः कृतः।

स्थानकेषु जैवविघटक–अजैवविघटककचरार्थं पृथग्–पृथग् डस्टबिन् स्थापिता।

मण्डलप्रशासनम् अपि अयं निश्चयः कृतवान् यत् सर्वे सौरऊर्जासाधनानि सम्यक् कार्यशीलानि स्युः,

येन सततविकासलक्ष्यस्य सिद्धिः प्रबलं रूपं लभेत।

रेलअधिकारिणाम् उक्तिः —

उद्देश्यं केवलं स्वच्छताकरणं नास्ति, अपि तु “शून्यकचरामञ्च” (Zero Waste Platform) दिशायाम् अग्रे गमनम्,

यत्र यात्रिकेभ्यः स्वच्छं, सुन्दरं, पर्यावरणमित्रं च वातावरणं लभ्येत।

अभियानकाले यात्रिकान् जागरयितुं घोषणाः कृताः, पोस्टराः आरोपिताः,

बालकाः च “स्वच्छरेल–स्वच्छभारत” इत्यस्मिन् विषयेषु चित्राणि आरेखयन् दृश्यन्ते स्म।

स्थानकप्राङ्गणे सर्वत्र “कचरामुक्तरेलवे” इति घोषवाक्यं गुञ्जितम्।

खड्गपुरमण्डलस्य मण्डलरेलप्रबन्धकः उक्तवान्—

“एषः अभियानः केवलं द्विसप्ताहपर्यन्तः नास्ति, किन्तु रेलकुलस्य निरन्तरः प्रयत्नः अस्ति यत् प्रत्येकः यात्रिकः स्वच्छतायाः सहभागी भवेत्।

अस्माकं लक्ष्यम् अस्ति – स्वच्छरेल, स्वच्छभारत।”

खड्गपुरमण्डलेन अस्मिन्नेव आयोजने अयं सन्देशः सुस्पष्टः कृतः यत्

यदा संकल्पः सामूहिकः भवति, तदा स्वच्छता केवलं दायित्वं न, किन्तु गौरवमेव भवति।

हिन्दुस्थान समाचार