Enter your Email Address to subscribe to our newsletters
इंदौरम्, 05 अक्टूबरमासः (हि.स.)।मध्यप्रदेशराज्यस्य इन्दौरसंभागायुक्तस्य सुदामखाडे इत्यस्य निर्देशनानुसारं जनजनान्तं स्वास्थ्यसेवानां प्रसारणं गरीबसामान्यजनानां च रोगनिवारणं राहतप्रदानं च उद्दिश्य निरन्तरं निःशुल्कस्वास्थ्यशिविराणां आयोजनं क्रियते।
एवमेव क्रमस्यानुसारेण खरगोनजिलाधिकारिणा भव्यमित्तलनाम्ना, मुख्यचिकित्साआरोग्यअधिकाऱेण डॉ॰मोहनसिंहसिसोदिया इत्यनेन च मार्गदर्शनप्रदानेन अद्य रविवासरे विकासखण्डसेगावस्थिते देवीश्रीलालबाई-फुलबाईमन्दिरपरिसरे निःशुल्कस्वास्थ्यशिविरस्य आयोजनं क्रियते। एषः शिविरः प्रातः नववादनात् आरभ्य सायं चतुर्वादनपर्यन्तं सञ्चालितः भविष्यति।
खरगोनजिलाधिकारिणा भव्यमित्तलनाम्ना उक्तं यत् अस्मिन् स्वास्थ्यशिविरे इन्दौरनगरे स्थितस्य श्रीअरविन्दो चिकित्सालयस्य अनुभवीचिकित्सकाः सामान्यजनानां स्वास्थ्यपरीक्षणं उपचारं च करिष्यन्ति।
अस्मिन् शिविरे नूतनयन्त्रसाधनैः उच्चरक्तचापः, कर्कट रोगः (कैंसरः), मधुमेहः (डायबिटीज्), दन्तरोगः, नेत्ररोगः, मूत्रमार्गसम्बद्धरोगः (यूरोलॉजी), मानसिकरोगः, शिशुरोगः, श्वाससंबन्धितरोगः (दमाः), अस्थिरोगः, उदररोगः, औषधचिकित्सा, नेत्रशल्यकर्म, स्त्रीरोगः/आई.वी.एफ्., हृदयरोगः, नासिकाकर्णकण्ठरोगः, सिकल् सेल् परीक्षणं-उपचारः-टीकाकरणं, श्रवणपरीक्षणं वाक्साधनं (ऑडियोमेट्री–स्पीच् थेरपी), त्वगरोगः इत्यादयः रोगाः परीक्ष्यन्ते।
शिविरे गरीबमरीषु (रुग्णेषु) तेषां रोगानुसारं निःशुल्कऔषधप्रदानं उपचारं च करिष्यते। सरकारीचिकित्सालयेषु स्थिताः विशेषज्ञचिकित्सकाः निजीचिकित्सालयानां चिकित्सकाः च स्वसेवाः दास्यन्ति। अस्मिन् अवसरे होम्योपैथी तथा आयुषमहाविद्यालययोः चिकित्सकाः अपि उपस्थिताः भविष्यन्ति।
शिविरे जिलामेडिकल्बोर्डेन दिव्याङ्गप्रमाणपत्रादिसेवाः अपि निःशुल्करूपेण प्रदास्यन्ते।इति खरगोनविकासखण्डसेगावे निःशुल्कस्वास्थ्यशिविरस्य आयोजनवृत्तान्तः।
हिन्दुस्थान समाचार