Enter your Email Address to subscribe to our newsletters
- सरसंघचालकः एकतायाः सन्देशं दत्तवान्, उक्तवान् — अद्य आवश्यकता अस्ति यत् वयं शुभं दर्पणं पश्येम, यः अस्मान् एकान् दर्शयति।
- यत् अस्माकं अधिकारः अस्ति, तत् वयं पुनः प्राप्तुं यतिष्यामः, यतः तत् अस्माकं एव अस्ति। भारतस्य विविधता एव तस्य महान् बलम्।
सतना, ०५ अक्टूबरमासः (हि.स.)।
राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालकः डॉ. मोहनः भागवतः रविवासरे उक्तवान् यत् भारतस्य ऐक्यं भाषया, धर्मेण वा, प्रादेशिक-परिचयेन वा न द्रष्टव्यम्, किन्तु आध्यात्मिक-दृष्ट्या एव द्रष्टव्यम्। अद्य आवश्यकता अस्ति यत् वयं शुभं दर्पणं पश्येम, यः अस्मान् एकत्वेन दर्शयति। सः अवदत् — “यत् गृहम् अस्माभिः परित्यक्तं, एकस्मिन्नेव दिने तत् पुनः प्राप्त्वा पुनः तत्र एव निवासं स्थापयितव्यम्। यः अस्माकं अधिकारः अस्ति, तत् वयं पुनः ग्रहिष्यामः, यतः तत् अस्माकं एव अस्ति।”
सरसंघचालकः डॉ. भागवतः अद्य अत्र बाबा सिंधी-कैम्पे स्थिते मेहरशाह-दरबारस्य नूतन-भवनस्य लोकार्पण-संभवेन आयोजिते कार्यक्रमे जनान् सम्बोधितवान्। सः अवदत् — “भारतस्य विविधता एव तस्य सर्वाधिकं बलम्। वयं सर्वे सनातनी स्मः, वयं सर्वे हिन्दवः स्मः। किन्तु कश्चन चतुरः आङ्ग्लदेशीयः आगत्य अस्मभ्यं भिन्नं दर्पणं दर्शितवान्, येन वयं परस्परं पृथक् अभवाम। तेन अस्माकं आध्यात्मिक-चेतना हृता, भौतिक-संपदः दत्ताः, तस्मात् वयं परस्परं भिन्नाः इति मन्यते। भारतस्य ऐक्यं न भाषया, न धर्मेण, न क्षेत्रेण, किन्तु आध्यात्मिक-दृष्ट्या द्रष्टव्यम्। अद्य आवश्यकता अस्ति यत् वयं शुभं दर्पणं पश्येम, यः अस्मान् एकत्वेन दर्शयति। यदा वयं आध्यात्मिक-परम्परायाः दर्पणे पश्यामः, तदा ज्ञास्यामः यत् सर्वे एक एव। एषः दर्पणः अस्माकं गुरवः दर्शयन्ति, तस्मात् तेन एव मार्गेण गन्तव्यम्।”
एषः अवसरः धार्मिकः अपि आसीत्, परन्तु तस्य भावः सामाजिक-सांस्कृतिक-राष्ट्रीय-एकतायाः प्रतीकः जातः। डॉ. भागवतस्य ओजस्विनः वाक्यानि उपस्थितजनसमूहे उत्साहं जगार्षुः, येन सर्वे स्वसनातन-स्वरूपं पुनः स्मृतवन्तः।
“वयं सर्वे सनातनी, आङ्ग्लैः वियुक्ताः जाताः”
स्वस्य भाषणे डॉ. भागवतः प्रथमं एव उक्तवान् यत् वयं आत्मनि पश्येम, अहंकारं त्यजेम, स्वस्वरूपं ज्ञायेम च।
“यदा वयं आत्मानं ज्ञास्यामः, तदा एव समाजे परिवर्तनं भविष्यति।”
सः अवदत् यत् “भारतदेशे बहवः भाषाः सन्ति, परन्तु भावः एकः एव — मातृभूमेः प्रति प्रेमः, ऐक्यभावनाच।” स्वस्य भावनात्मक-भागे सः विभाजनकालस्य पीडां स्मरन् उक्तवान् यत् “ये सिंधीभ्रातरः १९४७ तमे वर्षे पाकिस्तानं न गतवन्तः, ते एव अविभाजित-भारतस्य प्रतीकाः।
यत् गृहम् अस्माभिः परित्यक्तं, तत् वयं पुनः प्राप्य तत्र एव निवासं स्थापयिष्यामः।
यः अस्माकं अधिकारः, सः वयं पुनः ग्रहिष्यामः, यतः सः अस्माकं एव।”
सः अवदत् — “भाषा, भूषा, भजनं, भवनं, भ्रमणं, भोजनं — एतानि सर्वाणि अस्माकं संस्कारानुसारं आवश्यकानि।”
“विश्वम् अस्मान् हिन्दून् इति जानाति”
डॉ. भागवतः अवदत् यत् “केचित् जनाः स्वं हिन्दु इति न मन्यन्ते, तथापि सम्पूर्णं जगत् तान् एव हिन्दून् इति पश्यति।
ये विदेशं गच्छन्ति, ते अपि तत्र हिन्दवः इति संबोध्यन्ते। एषः तेषां प्रयासानां अपि विपरीतः फलम् अस्ति, यतः अस्माकं परिचयः अस्माकं जन्मभूम्या, संस्कृत्या, जीवन-दृष्ट्या च सम्बद्धः अस्ति, न तु केनचित् लेबलेन।”
एतत् वचनं भारतस्य सांस्कृतिक-निरन्तरतायाः प्रतीकं, यत् दर्शयति यत् भारतस्य आत्मा न सीमाभिः बद्धा, न नामभिः सीमिता।
“काम-सिद्धये धर्मं न परित्यजेत्”
एषस्मिन् समये सरसंघचालकः गम्भीरां आध्यात्मिकां शिक्षां दत्तवान्। “स्व-अहंकारं त्यज्य स्वं पश्य। कामस्य पूर्त्यर्थं स्वधर्मं मा त्यज। यदा राष्ट्रस्य आत्मभावेन वयं चलिष्यामः, तदा सर्वे स्वार्थाः स्वतः सिद्धाः भविष्यन्ति।”
सः उक्तवान् यत् “धर्मः केवलं पूजा-पद्धतिः न, अपितु जीवनस्य समग्रदृष्टिः अस्ति। यदा वयं धर्मं व्यवहाररूपेण जीवनं प्रति योजयामः, तदा समाजे समन्वयः च प्रगति च भवतः।”
आङ्ग्लैः कृतः छलः, भारतस्य भूलः
डॉ. भागवतः आङ्ग्लशासनस्य नीतिम् उद्दिश्य तीक्ष्णं प्रहारं कृतवान्। सः अवदत् — “आङ्ग्लाः अतीव चालकाः आसन्। तेन युद्धेन न, किन्तु मानसिकतया अस्मान् पराजितवन्तः। तेन भिन्नं दर्पणं दर्शितम्, यस्मिन् वयं स्वभ्रातरं परं मन्ये। तेन अस्मान् विश्वासितम् — ‘अस्माकं संस्कृति: जड, अस्माकं परम्पराः अनुपयोग्याः।’ एवं छलिताः वयं आत्मिक-चेतनां नष्टवन्तः। अद्य समयः अस्ति यत् वयं तं भिन्नं प्रतिबिम्बं परित्यज्य सत्यं भारतस्य मुखं पश्येम — यः आत्मनिर्भरः, आत्मजागरूकः, आत्मगौरवयुक्तः च।”
नागपुरात् सतना पर्यन्तं — एकः स्वरः, एकः संकल्पः
डॉ. भागवतस्य एषः संदेशः नवीनः न, अपि तु निरन्तर-परम्परायाः सूचकः।
तेन नागपुरे अपि विजयादशमी-अवसरे एवं विचारः व्यक्तः आसीत् —
“भारतं पुनः आत्मस्वरूपेण स्थितुं समयः आगतः। विदेशी-आक्रमणैः, दास्यकालस्य च दीर्घरात्र्या अस्माकं स्वदेशीय-प्रणाल्यः विनष्टाः, ताः पुनः स्थापनीयाः।”
सः उक्तवान् यत् “परिवर्तनं केवलं मानसिक-सहमत्याः फलम् न भवति। मनसा, वाचा, कर्मणा च एकत्वं आवश्यकं। संघस्य शाखाः एव एतत् कार्यं कुर्वन्ति। सः केवलं संगठनं न, अपि तु आत्मजागरणस्य प्रबलः प्रक्रिया अस्ति।”
सतना-नगरं राष्ट्र-चेतनायाः उत्सव-केन्द्रम्
बाबा मेहरशाह-दरबार-परिसरे रविवासरे श्रद्धा-राष्ट्रभक्त्योः अद्भुतः संगमः दृष्टः। यदा सरसंघचालकः मंचं प्रति आगतः, तदा सम्पूर्णं क्षेत्रं “भारत माता की जय”, “जय श्रीराम” इति घोषैः निनादितम्। जनानां नेत्रेषु गौरवस्य, ऐक्यस्य च दीप्तिः दृष्टा।
अस्मिन् अवसरे दरबारप्रमुखः पुरुषोत्तमदासजी महाराजः, मध्यप्रदेशस्य उपमुख्यमन्त्री राजेन्द्रशुक्लः, राज्यमन्त्री प्रतिमाबागरी, सांसदः गणेशकुमारसिंहः, इन्दौरसांसदः शङ्करलालवानी, प्रदेशमहामन्त्री भारतीयजनतादलस्य, विधायकः भोपालदक्षिण-पश्चिमविधानसभायाः, पूर्व-राष्ट्रीयमहासचिवः भारतीयसिन्धुसभायाः भगवानदासः साबनानी, जबलपुरकैंट-विधायकः अशोकरोहानी च साधु-सन्त-सहितं उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार