लोकसभाध्यक्षः कॉमनवेल्थ संसदीय सम्मेलने भारतीय प्रतिनिधिमंडलस्य नेतृत्वं करिष्यति
नव दिल्ली, 05 अक्टूबरमासः (हि.स.)।लोकसभाध्यक्षः ओम् बिरला महोदयः अक्टोबरमासस्य पञ्चमदिनात् द्वादशदिनपर्यन्तं ब्रिजटाउन-बारबाडोस नगरे आयोजिते अष्टषष्टितमे राष्ट्रमण्डलसंसदीयसम्मेलने भारतीयसंसदीयराजदूतमण्डलस्य नेतृत्वं करिष्यन्ति। अस्मिन् सम्मेलने भार
Om Birla


नव दिल्ली, 05 अक्टूबरमासः (हि.स.)।लोकसभाध्यक्षः ओम् बिरला महोदयः अक्टोबरमासस्य पञ्चमदिनात् द्वादशदिनपर्यन्तं ब्रिजटाउन-बारबाडोस नगरे आयोजिते अष्टषष्टितमे राष्ट्रमण्डलसंसदीयसम्मेलने भारतीयसंसदीयराजदूतमण्डलस्य नेतृत्वं करिष्यन्ति।

अस्मिन् सम्मेलने भारतदेशस्य चतुर्विंशतिः राज्येषु च केन्द्रशासितप्रदेशेषु च स्थितानां विधानसभानां 36 सभापतयः, 16 सचिवाश्च सहभागं करिष्यन्ति।

लोकसभा सचिवालयस्य अनुसारम्, ओम् बिरला महोदयः आमसभायां “राष्ट्रमण्डलम् — वैश्विकसहभागिता” इति विषयेन संबोधनं दास्यन्ति।

तस्मिन् प्रतिनिधिमण्डले राज्यसभायाः उपसभापतिः हरिवंशः, सांसदः अनुरागशर्मा, डा॰ डी॰ पुरन्देश्वरी, डा॰ के॰ सुधाकरः, रेखा शर्मा,डा॰ अजीत माधवराव गोपचडे, लोकसभामहासचिवः उत्पलकुमारसिंहः, राज्यसभामहासचिवः पी॰सी॰ मोदी च समाविष्टाः सन्ति।

सम्मेलनकाले सप्त विषयककार्यशालाः आयोजिताः भविष्यन्ति।

ओम् बिरला “प्रौद्योगिक्याः उपयोगः — डिजिटलक परिवर्तनद्वारा लोकतन्त्रस्य संवर्धनं च डिजिटलविभाजनस्य न्यूनीकरणं च” इत्यस्य विषयस्य कार्यशालायाः अध्यक्षता करिष्यन्ति।

सांसदः अनुरागशर्मा, यः राष्ट्रमण्डलसंसदीयसङ्घस्य (CPA) कोषाध्यक्षः अस्ति, कार्यकारीसमित्याः सभायां भागं करिष्यति।

असमविधानसभाध्यक्षः विश्वजीतदैमारी अपि भारतीयक्षेत्रस्य क्षेत्रीयप्रतिनिधिरूपेण अस्मिन समितौ सहभागी भविष्यति।

डा॰ डी॰ पुरन्देश्वरी “राष्ट्रमण्डलमहिलासांसदीनां (CWP) संचालनसमितेः” सभायां भागं करिष्यति तथा “राष्ट्रमण्डले महिलासंवेदनशीलसंसदां साकारयितुं श्रेष्ठाः प्रथाः रणनीतयः च” इत्यस्मिन् सत्रे पैनलिस्टरूपेण विचारप्रस्तुतिं करिष्यति।

अन्यसदस्याः अपि विविधासु कार्यशालासु आमसभायां च सहभागं करिष्यन्ति।

सम्मेलनकाले ओम् बिरला महोदयः राष्ट्रमण्डलदेशानां स्वप्रतिपक्षसभाध्यक्षैः द्विपक्षीयवार्तां करिष्यन्ति च संसदीयसहयोगस्य विषयेषु विचारविनिमयं करिष्यन्ति।

बारबाडोसमध्ये तेषां प्रवासकाले तत्रस्थनेतृत्वेन सह मेलनं भारतीयसमुदायेन च संवादः अपि नियोजितः अस्ति।

उल्लेखनीयं यत् राष्ट्रमण्डलसंसदीयसम्मेलनम् इदं सदस्यदेशानां संसदानां मध्ये लोकतान्त्रिकमूल्यानां, संसदीयपरम्पराणां, तन्त्रज्ञानसहयोगस्य च सुदृढीकरणाय एकं प्रमुखं वैश्विकं मंचम् अस्ति।

---------------

हिन्दुस्थान समाचार