राष्ट्रिय स्वयंसेवक संघस्य शताब्दी वर्षस्य अवसरे नोएडायां 35 स्थानेषु आयोजितं पथसञ्चलनम्
नोएडा, गौतमबुद्धनगरम्, 5 अक्टूबरमासः (हि.स.)।राष्ट्रीय स्वयंसेवक संघस्य शताब्दिवर्षस्य उपलक्ष्ये ५ अक्टोबर्‌तिथौ नोएडा नगरस्य ३५ स्थलेषु पथसंचालनकार्यक्रमः आयोज्यताम्। एतेषु कार्यक्रमेषु — पूर्णगणवेषे ४,००० अधिकाः स्वयंसेवकाः भागं ग्राहयन्ति स्म।
राष्ट्रीय स्वयंसेवक संघ के शताब्दी वर्ष के अवसर पर नोएडा में 35 स्थानों पर आयोजित हुआ पथ संचलन


नोएडा, गौतमबुद्धनगरम्, 5 अक्टूबरमासः (हि.स.)।राष्ट्रीय स्वयंसेवक संघस्य शताब्दिवर्षस्य उपलक्ष्ये ५ अक्टोबर्‌तिथौ नोएडा नगरस्य ३५ स्थलेषु पथसंचालनकार्यक्रमः आयोज्यताम्।

एतेषु कार्यक्रमेषु —

पूर्णगणवेषे ४,००० अधिकाः स्वयंसेवकाः भागं ग्राहयन्ति स्म।

तेषु ६०० बालस्वयंसेवकाः अपि उपस्थिताः।

संचालनकार्यक्रमं दर्शनाय ८,००० अधिकाः जनाः स्थलमध्ये आगतवन्तः।

सर्वेषु स्थलेषु संघस्य शतवर्षीययात्रां दर्शयन्ती प्रदर्शनी आयोजिता।

नोएडा-प्रचारकः सुभांशुः उक्तवान् — आगंतुकैः संघसाहित्यं अपि प्राप्तव्यम्। एषां कार्यक्रमाणां श्रृङ्खले —

सेक्टर १२२ स्थले कार्यक्रमः।

अध्यक्षता कर्मवीरयादवेन कृतम्।

मुख्यबौद्धिकः श्यामकिशोरः उक्तवान् — एषः अवसरः केवल स्वयंसेवकेभ्यः न, अपितु संपूर्णसमाजाय महत्वपूर्णः।

संघकार्यं अद्य विश्वव्यापि रूपं प्राप्नोति।

सेक्टर ३१ स्थले कार्यक्रमः।

अध्यक्षता ब्रिगेडियर आदर्शभारद्वाजेन।

महानगर-आईटी प्रमुखः मनीषगुप्ता संघस्य शतवर्षीययात्रायाः विस्तृतवृत्तान्तं दत्तवान्।

सेक्टर २५, जलवायुविहार स्थले कार्यक्रमः।

अध्यक्षता वायुसेनाया: सेवानिवृत्तः ग्रुपकप्तान् कपिलशुक्ला।

महानगर-सहप्रचारकः प्रमुखः समाजाय आवाहनं कृत्वा उक्तवान् — संघस्य उद्देश्यः संपूर्णसमाजस्य संगठनम्। प्रत्येकजनस्य योगदानं अपेक्षितम्।

सेक्टर १२१, क्लोकाउण्टी सोसाइटी स्थले कार्यक्रमः।

अध्यक्षता श्रीमती कमल ढींगरा तथा बौद्धिकविभागस्य प्रचारकः चिरंजीवी।

विषयः — पञ्चपरिवर्तन। समाजे एकता

एवं सकारात्मकपरिवर्तनस्य संदेशः प्रदत्तः।

हिन्दुस्थान समाचार