Enter your Email Address to subscribe to our newsletters
ममता बनर्जी श्वः गमिष्यति उत्तरबङ्गम्
शिलिगुडी, ५ अक्टूबरमासः (हि.स.)।
दार्जिलिङ्-प्रदेशे तदुपकण्ठे च सततम् अतिवृष्ट्या भूमिस्खलनं च जातम्, येन महती विनाशस्थितिः उत्पन्ना। राष्ट्रीय-आपद्-प्रतिक्रिया-बलेन (एन.डी.आर.एफ्.) रविवासरे उक्तं यत् अद्यापि विविधान् स्थलेभ्यः एकादश शवानि उद्धृतानि। अनुमान्यते यत् मृतानां सङ्ख्या सप्तदशपर्यन्तं गन्तुं शक्यते। एतेषां मध्ये बहवः मिरिक्-सुखियापोखरी-क्षेत्रयोः वासिनः आसन्।
अतिवृष्ट्या भूमिस्खलनच कारणेन पूर्व-हिमालय-प्रदेशस्य अन्येषां देशभागानां सह सम्पर्कः विच्छिन्नः अभवत्। उत्तर-बङ्गस्य रेल-सेवा अपि बाधिता। पटिकाः जलमग्नाः अभवन् इति कारणेन अनेकाः रेलयानानि निरस्तानि, केषाञ्चित् मार्गः परिवर्तितः। पर्यटकान् प्रति शासनम् उपदिष्टवान् यत् — “भवन्तः स्व-आवासेषु एव स्थीयन्ताम्, बहिः न निर्गच्छन्तु।”
प्रधानमन्त्रिणा व्यक्तः शोकः, सर्वतोमुख-सहाय्याय वचनं दत्तम्
प्रधानमन्त्री नरेन्द्रः मोदी दार्जिलिङ्-प्रदेशे सेतुः-दुर्घटनायां जातां महतीं विपत्तिं प्रति गम्भीरं शोकं व्यक्तवान्।
सः “एक्स्” इति सामाजिक-जालस्थले लिखितवान् यत् “दार्जिलिङ्-प्रदेशे सेतु-दुर्घटनायां प्राणान् नष्टवन्तः ये, तेषां प्रति गाढं शोकं व्यक्तयामि। येषां परिवाराः स्वप्रियजनान् नष्टवन्तः, तेषां प्रति मम संवेदनाः। आहताः शीघ्रं स्वस्थाः भवंतु इति मम प्रार्थना।”
प्रधानमन्त्रिणा उक्तं यत् केन्द्र-सर्कारः परिस्थितेः निरीक्षणं कुर्वन् अस्ति, प्रभावितेभ्यः सर्वथा सहायता प्रदास्यते।
मुख्यमन्त्री ममता बनर्जी श्वः उत्तर-बङ्गं गमिष्यति
पश्चिम-बङ्गस्य मुख्यमन्त्री ममता बनर्जी उक्तवती यत् “उत्तर-दक्षिण-बङ्गयोः अनेकानि क्षेत्राणि अचानकं जातया अतिवृष्ट्या तथा बाह्य-राज्येभ्यः आगत-नदी-प्रवाहेण बाढ़या पीडितानि।” सा उक्तवती यत् शनिवासरे रात्रौ द्वादश-घण्टान्तराले उत्तर-बङ्गे त्रिशतं मिलिमीटरं वर्षणं प्राप्तम्, येन सङ्कोश-नदी अन्याश्च नद्यः शीघ्रं प्रवर्धित-जलस्तराः अभवन्।
मुख्यमन्त्रिणा उक्तं यत् “अस्मान् अत्यन्तं दुःखं जातं यत् अतिवृष्ट्या बाढ़या च किञ्चन भ्रातृभिः भगिनीभिश्च प्राणाः नष्टाः। अहं दिवङ्गतानां परिवारान् प्रति संवेदनां व्यक्तयामि, तेषां कृते शीघ्रं सहायता प्रेष्यते।”
सा उक्तवती यत् द्वौ लौह-सेतू बहुत्वेन वहितौ, अनेकाः मार्गाः भग्नाः, दार्जिलिङ्, कालिम्पोङ्ग्, जलपाइगुडी, अलीपुरद्वार-जनपदेभ्यः महद्-जलभरं प्राप्तम्। मिरिक्, दार्जिलिङ्, कालिम्पोङ्ग्, माटिगाडा, अलीपुरद्वार इत्येषु स्थलेषु सर्वाधिकं नाशः जातः।
मुख्यमन्त्रिणा उक्तं यत् सा सततम् परिस्थितेः निरीक्षणं करोतिः। मुख्यसचिवेन, पुलिस-महानिदेशकः, उत्तर-बङ्गस्य जिलाधिकारीभिः, पुलिस-अधीक्षकैः च सह वर्चुअल-सभां कृतवती, यत्र गौतम-देवः, अनित-थापा च इत्यादयः जनप्रतिनिधयः उपस्थिताः आसन्।
सा उक्तवती यत् “अहं सततम् सम्पर्के स्थिता अस्मि, श्वः मुख्यसचिवेन सह उत्तर-बङ्गं गमिष्यामि।”
२४-होराः सक्रियः नियन्त्रणकक्षः
राज्यसर्कारेण दार्जिलिङ्-सहितम् उत्तर-बङ्गस्य सर्वेषु जिलेषु नियन्त्रणकक्षाः स्थापिताः, ये अहोरात्रं सक्रियाः सन्ति। “नवान्न” आपद्-प्रबन्धन-नियन्त्रण-कक्षस्य दूरवाणी-सङ्ख्याः सन्ति — +९१ ३३ २२१४ ३५२६ तथा +९१ ३३ २२५३ ५१८५। अपरं टोल-फ्री-सङ्ख्या — +९१ ८६९७९ ८१०७० तथा १०७०।
राज्य-सर्वकारः पर्यटकान् प्रति अपीलं कृतवती यत् “भवन्तः यत्र सन्ति, तत्रैव तिष्ठन्तु, पुलिसेन प्रदत्त-निर्वहणाय प्रतीक्ष्यन्ताम्।”
मुख्यमन्त्रिणा उक्तं यत् प्रशासनं, पुलिस-दलेन च सह सर्वे प्रभावित-जनाः सहायता-लाभं प्राप्नुवन्ति, परिस्थितेः सततम् अवलोकनं क्रियते।
--------------
हिन्दुस्थान समाचार