Enter your Email Address to subscribe to our newsletters
पिथौरागढ़म्, 5 अक्टूबरमासः (हि.स.)।जिलाधिकारीः विनोद् गोस्वामिः देशस्य विभिन्नराज्यान्तः आगत्य आधार-कोर्सस्य प्रशिक्षु-अधिकारिभिः संवादं कृतवन्तः, जनपद-भ्रमणस्य अनुभवांश्च जानातुं च प्रयत्नं कृतवान्।
जिलाधिकारिणो विनोद गोस्वामिणः अध्यक्षतायां, १००तम् आधारपाठ्यक्रमस्य प्रशिक्षु-अधिकारिभिः सह कलेक्ट्रेट् सभागारम् शनिवासरे रात्रौ उपवेशनम् आयोज्यते। जिलाधिकारी गोस्वामी अधिकारिभ्यः जनपदे कृतम् भ्रमणम्, प्रशासनिक-कृत्यानां अवबोधनम्, विकासकार्याणां समीक्षा च क्षेत्रीय-चुनौतिषु संवादः च स्थापितवन्तः।
जिलाधिकारी प्रशिक्षु-अधिकारिभ्यः अवगतिं कृत्वा उक्तवन्तः यत् पिथौरागढ़-जनपदः भौगोलिक-दृष्ट्या अतीव संवेदनशीलः अस्ति। सीमावर्ती-क्षेत्रत्वात् अत्र प्रशासनिक-दक्षता तत्परता च अतीव आवश्यकम्। ते अधिकारिभ्यः ग्राम्यविकास, स्वास्थ्यसेवा, शिक्षा, आपदाप्रबन्धन, जनसहभागितायाः च विषयेषु अवगाहनं कृतवन्तः।
प्रशिक्षु-अधिकारिभिः अपि स्वअनुभवः चर्चां कृत्वा जनपदे लब्धं सहयोगं तथा क्षेत्रस्य विविधताः प्रशंसिताः। ते उक्तवन्तः यत् पिथौरागढ़-भ्रमणात् तेषां जमीनी-स्तरे कार्यकौशलं गहनं प्राप्तम्, यत् प्रशासनिक-जीवने उपयोगी भविष्यति।उपवेशने अपर-जिलाधिकारी, उपजिलाधिकारी च अन्य वरिष्ठ-अधिकारिणः अपि उपस्थिताः।
---
हिन्दुस्थान समाचार