प्रधानमंत्री मोदी दार्जिलिंगसेतुदुर्घटनायां जातमृत्युषु दुःखम् अभिव्यक्तम्
नव दिल्ली, 5 अक्टूबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी दार्जिलिङ्ग-प्रदेशे घटिते पुल-दुर्घटनायां जातायां जनहानौ प्रति गम्भीरं दुःखं व्यक्तवान्। प्रधानमन्त्रिणा ‘एक्स् पोस्ट्’ इति माध्यमे लिखितं यत् “दार्जिलिङ्गे पुल-दुर्घटनायां प्राणान् नष्ट
प्रधानमंत्री नरेंद्र मोदी


नव दिल्ली, 5 अक्टूबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी दार्जिलिङ्ग-प्रदेशे घटिते पुल-दुर्घटनायां जातायां जनहानौ प्रति गम्भीरं दुःखं व्यक्तवान्।

प्रधानमन्त्रिणा ‘एक्स् पोस्ट्’ इति माध्यमे लिखितं यत्

“दार्जिलिङ्गे पुल-दुर्घटनायां प्राणान् नष्टवन्तः ये जनाः, तेषां प्रति मम गाढं दुःखम्। येभ्यः स्वजनहानिः अभवत्, तेषां प्रति मम संवेदनाः। घातितानां शीघ्रं स्वास्थ्यलाभं प्रार्थये।”

प्रधानमन्त्रिणा उक्तम् यत् दार्जिलिङ्गे तथा तस्य समीपप्रदेशेषु प्रचण्डवृष्टेः भू-स्थलस्खलनस्य च सन्दर्भे स्थितिः समीपेन निरीक्ष्यते। तेन आश्वासनं दत्तं यत् प्रभावितजनानां प्रति सर्वप्रकारेण सहायता प्रदास्यते।

उल्लेखनीयं यत् उत्तरबङ्गालप्रदेशे निरन्तरं वृष्ट्या जनजीवनं अत्यन्तं प्रभावितम्। दार्जिलिङ्गजिले भू-स्खलन-पुलभङ्गादिषु घटनासु अनेकानां जनानां निधनस्य वार्ता प्राप्ता, द्वौ जनौ तु अद्यापि लुप्तौ इति सूचितम्। मिरिक्-सुखिया इत्येतयोः क्षेत्रयोः घटितं भू-स्खलनं अनेकानां प्राणान् हृतवान्।

दुर्घटनायाः अनन्तरं दार्जिलिङ्ग-जिलापुलिस् आपद्-व्यवस्थापन-दलश्च राहत-उद्धारकार्येषु संलग्नौ स्तः। अन्यत्र कालिम्पोङ्ग-प्रदेशे अपि स्थितिरीव गम्भीरा एव दृश्यते।

---------------

हिन्दुस्थान समाचार