इंदौरे अद्य संघस्य पथ संचलनं, मार्गेषु उतरिष्यन्ति द्विलक्षं स्वयंसेवकाः
इंदौरम्, 05 अक्टूबरमासः (हि.स.)।मध्यप्रदेशराज्यस्य इन्दौरनगरे राष्ट्रियस्वयंसेवकसंघेन अद्य रविवासरे विशालः पथसंचलनकार्यक्रमः आयोज्यते। संघस्य शताब्दीवर्षस्य अवसरं प्रति एषः विशेषः आयोजनः क्रियते, यस्मिन् द्विलक्षाधिकाः स्वयंसेवकाः सहभागी भविष्यन्ति इ
इंदौर में संघ कार्यालय पर लगा झंडा


इंदौरम्, 05 अक्टूबरमासः (हि.स.)।मध्यप्रदेशराज्यस्य इन्दौरनगरे राष्ट्रियस्वयंसेवकसंघेन अद्य रविवासरे विशालः पथसंचलनकार्यक्रमः आयोज्यते। संघस्य शताब्दीवर्षस्य अवसरं प्रति एषः विशेषः आयोजनः क्रियते, यस्मिन् द्विलक्षाधिकाः स्वयंसेवकाः सहभागी भविष्यन्ति इति सम्भाव्यते। एषः पथसंचलनः नगरस्य चतुस्त्रिंशद्भ्यः विभिन्नस्थानभ्यः आरभ्य निष्क्रान्तः भविष्यति, यस्मिन् समाजस्य सर्ववर्गाणां सहभागिता सुनिश्चितुं प्रयत्नः कृतः अस्ति।

अस्य वर्षस्य पथसंचलनस्य विशेषता अस्ति यत् अस्मिन् संघस्य अखिलभारतीयसहसरकार्यवाहः अरुणकुमारः अपि सम्मिलितः भविष्यति। सः कनाडियाक्षेत्रात् निष्क्रान्तस्य पथसंचलनस्य अङ्गं भविष्यति। संघेन अस्यां वार्षिके पथसंचलने द्विलक्षाधिकान् स्वयंसेवकान् सम्मिलितुं लक्ष्यं निश्चितम् अस्ति।

अस्मिन् पथसंचलने व्यापारी, उद्योगपतयः, समाजसेवकाः, वैद्याः, वकीलाः, अभियन्तारः, कॉर्पोरेट् क्षेत्रे कर्मचारिणः अन्ये च विविधव्यवसायिनः विशेषरूपेण आमन्त्रिताः सन्ति। सर्वे प्रतिभागिनः संघस्य पारम्परिकगणवेशं धारयिष्यन्ति।

संघेन वरिष्ठवृद्धस्वयंसेवकानां कृते अपि विशेषव्यवस्था कृताः सन्ति। ये स्वयंसेवकाः दीर्घमार्गेण गन्तुं असमर्थाः, ते स्वगृहाणां छदसः वा विशेषनिर्मितमञ्चानां उपरि स्थित्वा पथसंचलनस्य स्वागतं करिष्यन्ति। तेऽपि पूर्णगणवेशे एव अस्य ऐतिहासिकस्य आयोजनस्य भागिनः भविष्यन्ति।

पथसंचलनमार्गाः भगवध्वजैः भूषिताः भविष्यन्ति। शतसङ्ख्याकाः सामाजिकसंस्थाः, बहुसंख्याः महिलाः च पुष्पवृष्ट्या आरत्या च स्वयंसेवकानां स्वागतं करिष्यन्ति।

जनसाधारणस्य सुगमयात्रार्थं यातायातव्यवस्थां सुव्यवस्थितुं विशेषयोजना अपि सिद्धा कृताः, यथा कोऽपि नागरिकः असुविधां न अनुभवेत्।इति इन्दौरनगरे संघस्य शताब्दीवर्षे विशालपथसंचलनस्य समाचारः।

हिन्दुस्थान समाचार