Enter your Email Address to subscribe to our newsletters
-प्रायेण 12 वर्षोत्तरं भारतीय रक्षा मंत्रिणः प्रथमा ऑस्ट्रेलिया यात्रा भविष्यति, 2013 तमे गतः आसीत् एके एंटनी
नवदिल्ली, 05 अक्टूबरमासः (हि.स.)।भारतस्य रक्षा-मन्त्री राजनाथसिंहः आगामिनि सप्ताहे सप्तम्याः तिथिर्भ्यः दशम्याः तिथि पर्यन्तं ऑस्ट्रेलियादेशं यात्रां करिष्यति। एषा प्रायः द्वादशवर्षानन्तरं भारतीयरक्षामन्त्रिणः प्रथमं ऑस्ट्रेलियायाः यात्रा भविष्यति। ततः पूर्वं द्वि-सहस्र-त्रयोदशे वर्षे तत्कालीनः रक्षा-मन्त्री ए.के. एण्टनी नामकः ऑस्ट्रेलियायाः यात्रां कृतवान् आसीत्। पाकिस्तानविरुद्धे ‘सिन्दूर’ नामकस्य अभियानस्य अनन्तरं प्रथमं भारतं आगतः विदेशी-अतिथि-समूहः आसीत्, तेषु ऑस्ट्रेलियायाः रक्षा-मन्त्री उपप्रधानमन्त्री च रिचर्ड् मार्लेस् नामकः प्रमुखः आसीत्, यः चतुर्थे जून-मासस्य दिने भारतं आगतः।
रक्षा-मन्त्री राजनाथसिंहः सप्तम्याः तिथिर्भ्यः दशम्याः तिथि पर्यन्तं ऑस्ट्रेलियादेशं गमिष्यति, यस्य यात्रायाः उद्देश्यः भारत-ऑस्ट्रेलिययोः मध्ये रक्षासम्बन्धान् सुदृढीकर्तुं, रणनीतिकसहभागितां च वर्धयितुं अस्ति। उभौ देशौ द्वि-सहस्र-विंशतितमे वर्षे व्यापकं रणनीतिकं सहकारिता-सम्बन्धं कृतवन्तौ, द्वि-सहस्र-एकविंशतितमे वर्षे च “म्यूचुअल् लॉजिस्टिक् सपोर्ट् एग्रीमेन्ट्” इति परस्पर-समर्थनसन्धिं हस्ताक्षरितवन्तौ। ततोऽनन्तरं उभयोः देशयोः मध्ये रक्षासहयोगः विविधमूर्तिम् प्राप्तः।मईमासे सिन्दूर-अभियानानन्तरं रिचर्ड् मार्लेस् भारतं आगतः प्रथमः ‘क्वाड्’ समूहस्य रक्षा-मन्त्री आसीत्। तस्य भारतयात्रायाः समये उभययोः देशयोः मध्ये रक्षा-विभागे, कृत्रिमबुद्धौ (ए.आइ.), समुद्रीयक्षमतासु च विविधप्रकारेण तन्त्रज्ञान-सहयोगं विस्तारितुम् सहमतिरेव प्राप्ता। तस्य यात्रायाः समये भारतदेशेन अपि ऑस्ट्रेलियादेशं प्रति संचेतना दत्ता आसीत्— यत् चीनदेशेन सम्बन्धानां परिप्रेक्ष्ये पाकिस्तानीयसेनया सह कस्यापि प्रकारस्य सम्पर्कः न करणीयः इति। अनन्तरं ऑस्ट्रेलियस्य सञ्चारमाध्यमैः सह संवादे मार्लेस् उक्तवान्— “ऑस्ट्रेलियायाः पाकिस्तानसहितं लघु-मात्रकः एव रक्षासम्बन्धः अस्ति” इति।
एषा यात्राऽस्य प्रथमे दिने रिचर्ड् मार्लेस् भारतेषु चायापानस्य परम्परां स्वीकरोति स्म। सः मालचा-मार्गे गत्वा एकस्मिन् दुकाने एकं चायपात्रं पित्वा यात्रां प्रारब्धवान्। रक्षा-मन्त्री राजनाथसिंहेन सह उपवेशे मार्लेस् उक्तवान्— “वयं भवतः सरकारं प्रधानमन्त्रिणं मोदिनं च तयोः नेतृत्वं प्रति अतीव कृतज्ञाः स्मः। तयोः प्रयत्नेन उभयोः देशयोः सम्बन्धाः नवीनं उच्चं स्तरं प्राप्तवन्तः। अस्माकं रणनीतिक-संवादः अद्य यावत् इत्थं दृढः पूर्वं नासीत्। एषः समयः अस्ति यत्र मित्रैः सह मिलित्वा कार्यं कर्तव्यम्, वयं भारतं तेनैव दृष्ट्या पश्यामः। अस्माकं भारतसहितं सम्बन्धाः सर्वोच्चप्राथमिकतायुक्ताः सन्ति।”
------------------------------
हिन्दुस्थान समाचार