Enter your Email Address to subscribe to our newsletters
श्रीनगरम्, 5 अक्टूबरमासः (हि.स.)।जोधपुरकेंद्रीयकारागारे बद्धः पर्यावरणविद् सोनम् वांगचुक् जनान् प्रति संदेशं प्रेषितवन्तः यत् सः शारीरिकमानसिकयोः उभयोः स्वस्थः अस्ति तथा लद्दाखस्य संवैधानिकअधिकाराणां रक्षणाय शांतिपूर्णरूपेण संघर्षं निरन्तरं कर्तुं स्वसंकल्पस्य पुष्टि कृतवान्।ते लद्दाखे पिहितेषु जातेषु हिंसात्मकविरोधप्रदर्शनेषु मृतानां विषयाय स्वतंत्रन्यायिकपरिशीलनस्य आवश्यक्तां प्रकटितवन्तः, यावत् तादृशपरिशीलनादेशः न प्रदत्तः तावत् जेलमध्ये स्थितुं सः सिद्धः।
तेषां अधिवक्ता मुस्तफा हाजी च भ्राता त्सेतन् दोरजे ले, यः ह्यः जेलमध्ये तेन समागत्य, प्रदत्तवाक्येण वांगचुक् उक्तवान् यत् सः शारीरिकमानसिकयोः उभयोः स्वस्थः अस्ति तथा देशात् प्राप्तानां चिन्ता–प्रार्थनानां प्रति कृतज्ञता व्यक्तवान्।
लद्दाखवासिनः प्रति शान्तिं धारयितुं आह्वानं कुर्वन् सः तान् याचितवान् यत् शान्तिपूर्वकं एकता धृत्वा संघर्षं निरन्तरं कुर्वन्तु।
सः उक्तवान् यत् षष्ठानुसूच्याः प्राप्त्यर्थं राज्यस्य च प्राप्त्यर्थं अस्माकं वास्तविकसंवैधानिकमांगां प्रति सः सर्वोच्चनिकायकेडीए च लद्दाखवासिनः च सह दृढतया स्थितः।सः आगत्य उक्तवान् यत् लद्दाखहिताय सर्वोच्चनिकायः यः किंचित् च कदमं गृह्णाति, सः तस्मै तहेहृदयं सह स्थितः।
हालिनां घटनानां विषये दुःखं व्यक्तित्वा वांगचुक् मृतानां परिवारस्य प्रति संवेदनां प्रकटितवान् तथा घायलानां तथा गिरफ्तारानां प्रति प्रार्थनां कृतवान्।
वांगचुक् ह्य् गतसप्ताहे हिंसात्मकविरोधप्रदर्शनेषु चार जनानां मृत्युतः शताधिकघायितानां च अभवन् घटनायां राष्ट्रीयसुरक्षानियमेन (एनएसए) हिरासते गृह्यते स्म।
प्रदर्शकाः संविधानस्य षष्ठानुसूच्याः अन्तर्गतं लद्दाखाय संवैधानिकसुरक्षायाः उपायाणां, यत्र भूमिसुरक्षा, पर्यावरणरक्षण तथा रोजगारसुरक्षा अन्तर्भूतानि, याचितवन्तः।लद्दाखप्रशासनं वांगचुक् उपरि हिंसा प्रज्वलयितुं आरोपं प्रदत्तवान्।
---
हिन्दुस्थान समाचार