Enter your Email Address to subscribe to our newsletters
हुबली (कर्नाटकः), ०५ अक्टूबरमासः (हि.स.)। राष्ट्रीय-स्वयंसेवक-संघस्य सह-सरकार्यवाहः कृष्णगोपालः उक्तवान् यत् “देशे बहुषु आक्रमणेषु अपि जातेषु, हिन्दू-समाजः स्वाभिमानपूर्वकं पुनः उत्थितः अस्ति। तस्य प्राचीनं गौरवं पुनरागच्छति। संघः सेवा-संस्कृति-शिक्षा-मार्गेण समाज-विकासे निरतः अस्ति।”
सः कर्नाटकस्य हुबली-नगरस्य नेहरू-मैदाने आयोज्यमाने संघ-शताब्दी-समारोहे तथा विजयदशमी-शोभायात्रायां भाषमाणः आसीत्। तत्र सः अवदत् यत् “देशस्य समृद्धा विरासत्, ज्ञानं, सम्पदः च नष्टाः सन्ति, तथापि हिन्दू-समाजः ऐक्येन जीवनं कर्तुं शिक्षितः अस्ति। लक्षसङ्ख्यक-कार्यकर्तॄणां कठिनपरिश्रमे अपि संघस्य विस्तारः जातः अस्ति।
अद्य प्रतिवीथिकायां (प्रत्येक-प्रदेशे) शाखाः संस्थापिताः सन्ति, विदेशेषु अपि हिन्दू-एकता-निर्माणं प्रवृत्तम्।” सः पुनः अवदत् यत् “भारतं जगतः कृते आदर्शरूपेण उदितं भवति। अनेक-देशेषु अस्थिरतायाम् अपि, भारतं समृद्धेः मार्गेण अग्रसरं अस्ति। आत्मनिर्भरता, स्वदेशी-उत्पादनं च वर्धितं अस्ति, देशः स्व-विरासत्-आधारेण सतत-विकासस्य दिशि पदानि स्थापयति।
कार्यक्रमे भाषमाणः सिद्धारूढ-मठ-ट्रस्ट-समितेः अध्यक्षः चन्नवीरः मुंगरावाडी नामकः उक्तवान् यत् “एषः जीवनस्य अविस्मरणीयः क्षणः अस्ति। संघस्य शताब्दि-यात्रा देशभक्तेः ऐक्यस्य च प्रतीकः अस्ति। युवानः नीतिं देशभक्तिं च आत्मसात् कुर्वन्तु।”
अस्मिन् कार्यक्रमे केन्द्रीय-मन्त्री प्रह्लादः जोषी, सांसदः जगदीशः शेट्टी, श्रीराम-सेनायाः संस्थापकः प्रमोदः मुतालिक्, विधान-परिषद्-सदस्यः प्रदीपः शेट्टी, पूर्व-मन्त्री शङ्करपतिः मुनेनकोप्पा, व्यवसायी वी.एस्.वी. प्रसादः च सहितं अनेकाः प्रमुखाः उपस्थिताः आसन्।
एतस्मिन् एव समारोहेषु धारवाड्-विभाग-संघ-चालकः गोविन्दः गौडप्पगोला, कर्नाटक-उत्तर-प्रान्त-संघ-चालकः बसवराजः दम्बलः, महानगर-संघ-चालकः शिवानन्दः अवती, महानगर-कार्यवाहः मल्लिकाजप्पः हलीमनी, अन्ये च संघ-पदाधिकारी उपस्थिताः आसन्।
हिन्दुस्थान समाचार